SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा- दाऊण कुमारनंदिणा सह जाणवत्तेण पत्थितो । जाहे दूरं समुद्दे गओताहे थेरेण भण्णइ-किंचि पेच्छसि । सो भणइ- अष्टादर्श ध्ययनसूत्रे किं पि कालयं दीसइ । थेरो भणइ-एस वडो समुद्दकूले पबयपाए जातो, एयस्स हेतुणं एवं वर्ण जाहिति तो संयतीश्रीनेमिच- तुमं अमूढो वडे विलग्गेज्जासि, ताहे पंचसेलयातो भारुडपक्खी एहिंति तेसिं जुगलस्स तिण्णि पाया, ततो तेसु सुत्तेसुयाख्यम न्द्रीया मज्झिल्ले पाए सुलग्गो होजासि पडेणं अप्पाणं बंधिउं, ता ते पंचसेलयं नेहिंति । अह तं वडं न विलग्गसि तो एयं वहणंध्य यनम्। सुखबोधा-IX| वलयामुहे पविसिहि त्ति तत्थ विणस्सिहिसि । एवं सो विलग्गो नीतो पक्खीहिं । ताहे ताहिं वाणमंतरीहिं दिट्ठो, रिद्धी ख्या लघु-यय से दाइया, सो पगहितो । ताहे ताहिं भणितो-न एएण सरीरेण भुंजामो, किंचि जलणपवेसाइ करेहि जहा पंचसे उदायनवृत्तिः । लाहिवई होजासि त्ति । ता भणइ-किह जामि ? । ताहे करयलपुडेण नीतो स उजाणे छड्डितो। ताहे लोगो आगंतूण राजस्व वक्तव्यता। ॥२५२॥ पुच्छइ-किं तुमे तत्थ अच्छेरं दिटुं ? । सो भणइ-दिलु सुयमणुभूयं, जं चित्तं पंचसेलए दीवे । पसयच्छि ! चंदवयणे!, हा हासे! हा पहासे! य ॥१॥' आढत्तं च तेण तयभिसंधिणा जलणासेवणं । वारितो य मित्तेण-भो मित्त ! न जुत्तं तुह काउरिसजणोचियमेयं चेट्ठियं, ता महाणुभाव!-'दुलहं माणुसजम्मं, मा हारसु तुच्छभोगसुहहेउं । वेरुलियमणीमुल्लेण कोइ किं किणइ कायमणिं ? ॥१॥' अन्नं च-जइ वि तुम भोगत्थी तहा वि सद्धम्माणुहाणं चेव करेसु । जतो-"धणतो धणत्थियाणं, कामत्थीणं च सबकामकरो। सग्गापवग्गसंगमहेऊ जिणदेसिओ धम्मो ॥१॥" एवमाइअणुसासणेण वारिजंतो वि मित्तेण इंगिणीमरणेण मतो पंचसेलाहिवई जातो । सस्स निवेतो जातो-भोगाण कजे किं किलिस्सइ ? त्ति अम्हे जाणंता कीस अच्छामो? त्ति पवइतो, कालं काऊण अच्चुए उववन्नो, ओहिणा तं ॥२५२॥ पेच्छइ । अन्नया नंदीसरवरजत्ताए पलायंतस्स पडहतो गलए ओलइतो, ताहे वाइंतो नंदीसरं गतो। सड्ढो आगतो तं पेच्छह । सो तस्स तेयं असहमाणो पलायइ । सो तेयं साहरेता भणइ-भो! ममं जाणसि । सो भणइ-को सका
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy