________________
उदायनराजस्य
वक्तव्यता।
"सोबीरराय" सूत्रम् । सौवीरराजवृषभः त्यक्त्वा राज्यमिति शेषः मुनिः "चरे" त्ति अचारीत् "उदायणो” त्ति उदायननामा प्रत्रजितः,चरित्वा च किम् ? इत्याह-प्राप्तो गतिमनुत्तराम् । कथम् ?।
तेणं कालेणं तेणं समएणं सिंधुसोवीरेसु जणवएसु वीइभए नाम नगरे होत्था, उदायणो नाम राया, पभावती से देवी, तीसे जेटे पुत्ते अभिती नाम जुवराया होत्था । नियए भायणिजे केसी नाम होत्था । से णं उहायणे राया सिंधुसोवीरपामोक्खाणं सोलसण्हं जणवयाणं वीइभयपामोक्खाणं तिण्हं तेवट्ठाणं नगरसयाणं महासेणपामोक्खाणं दसण्हं रायाणं बद्धमउडाणं वितिण्णसेयछत्तचामरवायवीयणाणं अन्नेसिं च राईसरत लवरपभितीणं आहेवच्चं कुणमाणो विहरइ । एवं च ताव एयं । इतो य
तेणं कालेणं तेणं समएणं चंपाए नयरीए कुमारनंदी नाम सुवन्नकारो इथिलोलो परिवसइ । सो जत्थ सुरूवं दारियं पासइ सुणेइ वा तत्थ पंचसया सुवण्णस्स दाऊणं तं परिणेइ । एवं च तेण पंचसया पिंडिया। ताहे सो ईसालुतो एकखंभपासायं करेत्ता ताहिं समं ललइ। तस्स य मित्तो नायल्लो नाम समणोवासगो। अन्नया य पंचसेलदीववत्थ वातो वाणमंतरीतो सुरवइणियोएणं नंदीसरवरदीवं जत्ताए पत्थियाओ । ताणं च भत्ता विजुमाली नाम पंचसेलाहिवई सो चुतो । तातो चिंतति-कं पि वुग्गाहेमोजो अम्हं भत्ता भवइ । नवरं वच्चंतीहिं चंपाए कुमारनंदी पंचमहिलासयपरिवारो उवललंतो दिट्ठो। ताहिं चिंतियं-एस इत्थिलोलो, एयं वुग्गाहोमो। पच्चक्खीभूया । ताहे सो भणइ-कातो तुम्हे ? । तातो भणंतिअम्हे हासप्पहासाभिहाणातो देवयातो । सो मुच्छितो तातो पेच्छइ । तातो भणंति-'जइ अम्हेहिं कजं तो पंचसेलगं दीवं एज्जाहि' त्ति भणिऊण उप्पइऊण गयातो। सो तासु मुच्छितो राउले सुवन्नं दाऊण पडहगं नीणेइ-कुमारनंदी जो पंचसेलगं नेइ तस्स धणकोडिं सो देइ । थेरेण पडहतो वारितो, वहणं कारियं, पत्थयणस्स भरियं । थेरो तं दवं पुत्ताण
KOXOXOXOXOS