________________
लेश्यानां रस-गन्धद्वारे।
जह तरुणअंबयरसो, तुवरकविट्ठस्स वावि जारिसओ।' इत्तो वि अणंतगुणो, रसो उ काऊए नायवो ॥१२॥ जह परिणयंबगरसो, पक्ककविट्ठस्स वा वि जारिसओ। इत्तो वि अणंतगुणो, रसो उ तेऊए नायबो ॥१३॥ वरवारुणीइ व रसो, विविहाण व आसवाण जारिसओ। महुमेरयस्स व रसो, इत्तो पम्हाए परएणं ॥१४॥ खजूरमुद्दियरसो, खीररसो खंडसकररसो वा ।
इत्तो वि अणंतगुणो, रसो उ सुक्काए नायबो ॥१५॥ व्याख्या-स्पष्टान्येव । नवरम्-वरवारुणी-प्रधानसुरा, आसवाः-पुष्पप्रभवमद्यानि ॥ 'मधुमैरेयस्येति समाहारः, तत्र मधु-मद्यविशेषो मैरेयं-सरकः, अतो वरवारुण्यादिरसात् पद्मायाः प्रक्रमाद् रसः 'परकेणे'ति अनन्तगुणत्वात् तदतिक्रमेण वर्तत इति गम्यते, अयं च किश्चिदम्लः कषायो मधुरश्चेति भावनीयमिति ॥ मुद्रिका च-द्राक्षेति सूत्रषट्रार्थः ।। १०-११-१२-१३-१४-१५ ॥ सम्प्रति गन्धमाह
जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स । एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥१६॥ जह सुरभिकुसुमगंधो, गंधवासाण पिस्समाणाणं । इत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि॥१७॥