SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृतिः । ॥ २८३ ॥ BXCXCXCXX व्याख्या - कुर्च :- गूढकेशोन्मोचको वंशमयः फनकः - कङ्कतकः ताभ्यां प्रसाधिता ये तान्, व्यवसिता सती धर्म | कर्त्तुमिति शेषः, शेषं स्पष्टम् ॥ ३० ॥ ततश्र— वासुदेवो य णं भणइ, लुत्तकेसं जिइंदियं । संसारसायरं घोरं, तर कण्णे ! लहुं लहुं ॥ ३१ ॥ व्याख्या – स्पष्टम् । नवरम् — 'लघु लघु' त्वरितं त्वरितं सम्भ्रमे द्विर्वचनम् ॥ ३१ ॥ तदुत्तरवक्तव्यतामाहसा पवइया संती, पवावेसी तहिं बहुं । सयणं परियणं चेव, सीलवंता बहुस्सुया ॥ ३२ ॥ गिरिं रेवतयं जंती, वासेणोल्ला उ अंतरा । वासंते अंधयारम्मि, अंतो लयणस्स सा ठिया ॥ ३३ ॥ चीवराई विसारंती, जहाजाय त्ति पासिया । रहनेमी भग्गचित्तो, पच्छा दिट्ठो य तीइ वि ॥ भीया य सा तहिं दहुं, एगंते संजयं तयं । बाहाहिं काउं संगोफं, वेवमाणी निसीयई ॥ ३४ ॥ ३५ ॥ व्याख्या — सुगमम् । नवरम् - "पव्वावेसि” त्ति 'प्रावित्रजत्' प्रत्रजितवती ॥ "वासंते" त्ति वर्षति जलद इति गम्यते, 'अन्धकारे ' अपगतप्रकाशे, कस्मिन् ? 'अन्तः' मध्ये 'लयनस्य' गुहायाः ॥ तत्र च ' यथाजाता' जन्मावस्थोपमा 'इति' इत्येवंरूपां "पासिय" त्ति दृष्ट्वा रथनेमिर्भग्नचित्तः समजनीति गम्यते, पश्चाद् दृष्टश्च तया, 'अपि:' पुनरर्थः । प्रथमप्रविष्टैर्हि नाऽन्धकारे किञ्चिद् दृश्यते, अन्यथा हि वर्षणसम्भ्रमादन्यान्यगुहासु गतासु शेषसाध्वीषु एकाकिनी प्रविशेदपि न तत्रेयमिि | भावः ॥ “बाहाहिं” ति बाहुभ्यां कृत्वा 'सङ्गोफं' पङ्कटीबन्धनरूपमिति सूत्रचतुष्टयार्थः ॥ ३२-३३-३४-३५ ।। अत्रान्तरे - अह सो वि रायपुत्तो, समुद्दविजयंगओ । भीयं पवेइयं दहुं, इमं वक्कमुदाहरे ॥ ३६ ॥ | रहनेमी अहं भद्दे !, सुरूवे ! चारुभासिणि ।। ममं भयाहि सुतणू !, न ते पीला भविस्सई ॥ ३७ ॥ एहि ता भुंजिमो भोए, माणुस्सं खु सुदुल्लहं । भुत्तभोगी पुणो पच्छा, जिणमग्गं चरिस्सिमो ॥ ३८ ॥ द्वाविंशं रथनेमी याख्यम ध्ययनम् । राजीमतीरथनेमयो वर्णनम् । ॥ २८३ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy