________________
नग्गतिचरित्रम् ।
जंपइ सो सुरो ताव दढसत्तिविज्जाहरो पुत्त-दहियाअनेसणत्थमागओ । वंतरेण मायाए कणयमाला अन्नारिसरुवा कया। पुत्त-दुहिया-वासवसरीराइं मयगरूवाई धरणीए निवडियाइं दंसियाई । ताई दह्ण चिंतियं दढसत्तिणा-इमो | मम तणओ वासवेण विणासिओ, वासवो वि कणयतेएण, वावाइजमाणेण य वासवेण कणयमाला विणासिया, ता धिरत्थु संसारस्स बहुदुक्खपउरस्स, 'को सयन्नो एयम्मि रई करेति ? त्ति वेरग्गमुवगओ पवजमब्भुवगओ । वंतरेण य उवसंहरिया माया । वंदिओ कणयमालाए सुरेण य । साहुणा भणियं-किमेरिसं ?। साहिओ य कणयमालाए भाइवुत्तंतो। साहुणा भणियं-मए तिन्नि य मयगसरीराइं दिट्ठाई। सुरेण भणियं—मए माया कया। किमत्थं ? । सुरेण भणियं-सुणसु कारणं ।
खिइपइहिए नयरे आसि जियसत्तू नाम राया । तेण चित्तंगयस्स चित्तयरस्स दुहिया परिणीया कणयमंजरी नाम । सा वि साविया जाया । सो वि चित्तंगओ तीए पंचनमोक्कारेण निजामिओ मरिऊण वंतरो नाम सुरो जाओ, सो य अहं ति । अन्नया इहमागओ, जावेसा कणयमाला सोयविहुरा दिट्ठा । जाओ इमीए उवरि अईवसिणेहो, चिंतियं च-किमेसा मे पुवभविओ बंधुविसेसो आसि ? त्ति ओहीपउत्तो । नायं-कणयमंजरी मम दुहिया एस त्ति
मरिऊण खयरदुहिया जाया। एत्थंतरे तुममागओ। मया चिंतियं-एसा पिउणा सह गमिस्सइ ति विरहभीरुणा X| अन्नारिसा कया तुम्ह मोहणत्थं, मयगं च दंसियं एईए देहं । पवन्नो य तुमं पवज ति । तओ 'अहो ! मए एस महाणु-IX | भागो एवं वंचिउ' त्ति जाओ हं सखेओ, ता खमियत्वं तुमए दुञ्चिट्ठियमिमं । साहू वि 'धम्मपडिवत्तिहेउत्तणेण उवयारी तुम' ति जंपिऊण उप्पइओ विहरइ जहासमाहियं । कणयमालाए वि सुरसाहियवुत्ततं चिंतयंतीए जायं जाईसरणं, नाओ पुवभवो-जहा हंसा कणयमंजरि त्ति, एसो य मम पिया सुरो जाओ। तओ संजायढसिणेहाए भणिओ
XBIKXOXOXOXOXOXOX