________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघु- वृत्तिः ।। ॥१४३॥
मा जीव ! करेसु इड्डिगारवं, मा वच्चसु मयं, मा विसुमरेसु अश्पयं, रन्नो संतिका इमा रिद्धी, तुझ संतियाई एयाई नवमं डंडिखंडाइं इमं चाहरणं, ता उपसंतमणो भव, जेण सुइरं इमीए सिरीए आभागीभवसि, अन्नहा राया कंधराए घेत्तूण नमिप्रवनीणेही । इमं च चिट्ठियं पइदिणमुवलक्खेऊण सवत्तीहिं राया भणिओ-जइ वि तुमं अम्हाण उवरि निन्नेहो तहा ज्याऽऽख्यवि अम्हे तुम्ह अकुसलं रक्खेमो, जओ भत्तारदेवयाओ हवंति नारीओ, जा तुह एसा हिययदइया सा किंपिकमध्ययनम्। कम्मणं खुदमंतं वा साहेइ, इमं पि अणत्थं न याणेसि एईए वसीकओ। राइणा भणियं-कही। ताहिं भणियंएसा मज्झण्हे उवरयगया दारं पिहिऊण किं पि मुणमुणंती चिट्ठइ दिणे दिले किंचि वेलं, जइ न पत्तियसि ता निरूवेहि
नग्गतिकेणइ अत्तवग्गेण । इमं सोऊण राया सयमेव गओ उवरगपविट्ठाए कणयमंजरीए निरूवणत्थं । दारदेसहिएण दिहतं
चरित्रम् । पुत्ववन्निवं चिट्ठियं। सुयं च अत्तणो अणुसासणं । परितुट्ठो य चित्तेण-अहो! इमीए बुद्धिकोसलं, अहो ! गबपरिच्चाओ, अहो! विवेओ, ता सम्बहा सयलगुणनिहाणमेसा, मच्छरिणीओ य एयाओ सवत्तित्तणओ जाओ गुणं पि दोस पेच्छंति । तुद्वेण य रमा सबरजसामिणी कया। पट्टो य बद्धो। एवं वचइ कालो । अनया विमलचंदाऽऽयरियसमीवे राइणा कणयमंजरीए य पडिवन्नो सावगधम्मो । कालेण य कणयमंजरी देवीहोउं चुया समाणा उप्पमा वेयड्ढे पवए तोरणउरे णयरे दढसत्तिविज्जाहरराइणो दुहिया । कयं नाम 'कणयमाले'त्ति । कमेण पत्ता नवजोवणं । अन्नया रूवखित्तहियएणावहरिया वासवाभिहाणेण खयरेण । इमम्मि पचए पासायं विउविऊण ठविया । रइया इमा वेइयाकिलेत्थ विवाहेमि । एत्थंतरे कणयमालाए जेट्ठभाया कणयतेओ समागओ। ते दो वि रोसानलपजलिया जुझंता ॥१४३॥ परोप्परघाएहिं मछुमुवगया । कणयमाला वि भाइसोगेण सुबहुयं अकंदिऊण विमणदुम्मणा इमम्मि पासाए चिवइ । अत्रया आगओ एत्थ वाणमंतरो नाम एगो सुरो । तेण सा भणिवा ससिणेहं-वच्छे ! मज्झ तुम दुहिया । जावेत्तियं