________________
श्रीउत्तरा- वि झत्ति समागओ। भंजिऊणं च गोपुरकवाडाइं गिहिऊण महाफलिहं तं अच्छदंतबलं चुन्नेऊण कओ अच्छदंतो
द्वितीय ध्ययनसूत्रे वसे । भणियं च हिं-अरे दुरायार! किमम्हाण बाहुबलं पि गयं ? ता भुंजसु निहुओ सरजं ति परिचत्तो अम्हेहिं ।
परीषहाश्रीनमिच- 'एस वइयरो' त्ति भणिऊण गया वणसंडमंडियमुज्जाणं । तत्थ य समागलंतंसुपप्पुयलोयणा 'नमो जिणाणं' ति भणिऊण |
ध्ययनम् । न्द्रीयवृत्तिःX समासाइउमारद्धा तमन्नपाणं । चिंतियं च हिं-अहो! तहनाम मुंजिऊण एवं पि परिभुजिजइ त्ति, परं दुद्धराओ
छुहापिवासाओ, अहवा किमित्थ सोएण? जओ वन्नियं भगवया चेव-भवम्मि सबभावाणमणिच्चत्तणं । तओ किंचि ॥४०॥X
जिमिऊण कयायमणकम्मा दक्खिणाभिमुहं गंतुं पयत्ता । पत्ता य कोसुंबारनं नाम वणं । तओ मज्जपाणाओ सलवणभत्ताओ गिम्हकालाओ महासेयसंभवाओ महासोयाइसयाओ पुन्नक्खयाओ य वासुदेवो महातण्हाए गहिओ । भणियं |च णेण-भाय! भाइवच्छल! तण्हाए मम मुहं परिसुसइ, न समत्थो सीयलवणं जाव गंतुं । तओ बलदेवेण भणियं
अइपाणवल्लह ! तुमं ताव पायवच्छायाए वीसममाणो इह चिट्ठ जाव अहं तुह निमित्तं जलमाणेमि । तओ कोसेयवत्थेण X अप्पाणं समोच्छाइऊण जणदणो पायं च जाणुवरि काऊण सोविउमारद्धो । भणियं च बलदेवेण-हिययवल्लह ! अप्प-|
मत्तेण तुमे अच्छियचं । भणियाओ य वणदेवयाओ-एस मे भाया सयलजणवल्लहो, विसेसओ मम दुहियहिययस्स, ता रक्खियवो तुम्हाणं सरणागओ' त्ति भणिऊण गओ सलिलनिमित्तं हली । एत्थंतरे य वाहवेसाणुकारी धणुवावडहत्थो दीहरपलंबंतकुच्चधरो वग्घचम्मपाउओ मयमारणनिमित्तं तमुद्देसमागओ जरकुमारो। तेणं च समारोविऊण धणुवरं समायडिऊण निसियबाणं दूरओ चेव 'हरिणजुवा एस चिट्ठति' त्ति पायतले मम्मपएसे विद्धो जणहणो वेगेणं च समुट्ठि-IXII ॥४०॥ ऊणमिणं भणिउमारद्धो-केण भो! विणाऽवराहेण पायतले एवमहं विद्धो ? न मए अविनायवंसो को वि हयपुवो
, कोसेअ. कौशेय- रेशमीवस्त्र ।