SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ याण ताण पुरिं गच्छामी नहुर समायरइ । तओमुप्पन्ना परमबंधवा न पेसिओ' त्ति रोसेण सबस्सहरणा काऊण निद्धाडिया, ता कहमियाणि ताण पुरिं गच्छामो ? । बलदेवेण भणियं–ते महापुरिसा अम्हाणमेव कुले समुप्पन्ना परमबंधवा न ते परिभवबुद्धीए पलोएहिंति, न नीयकम्मो वि घरे समागयाण | निट्ठरं समायरइ । तओ कण्हेण एवं ति पडिवन्नं । पत्थिया ते पाएहिं चेव पुवदिसिमंगीकाऊण गूहमाणा सरीरकति । सुरट्ठादेसं च समुत्तरिऊणं सोइंता बारवई बंधवजणं च पत्ता हत्थिकप्पपुरवरस्स बाहिं । भणिओ य कण्हेण | बलदेवो-जहा तण्हाच्छुहाओ ममं बाहिंति । तओ बलदेवेण भणियं-एस गच्छामि तुरियं तुह भत्तपाणनिमित्तं, | तुमे वि अप्पमत्तेण इह अच्छियचं, जइ मम गयस्स कोइ अवाओ होज एयम्मि पुरे ता महासदं सोऊण तए आगं तवं । एवं भणिऊण गओ बलदेवो हियएण समुबहतो वासुदेवं, पत्तो य हत्थिकप्पं नयरं । तत्थ य धयरपुत्तो | अच्छदंतो नाम राया परिवसइ । पविट्ठो बलो सिरिवच्छं नियवत्थेण समोच्छाइऊणं । जाओ य तत्थ लोयवाओ|जहा उप्पायरिंगणा बारवई सबलदेव-केसवबंधवजणा समंतओ दड़ा । तओ बलदेवं पमाणेणाहियं सुरूवं च दट्टणं जणो परं विम्हियमुवगओ भणइ-अहो! पमाणं, अहो! रूवसंपया, अहो! मयलंछणस्स विय कतिसोमया । एवं सलाहिजतो बलो गओ पूइयावणं । अंगुलेयगं दाऊण गहियं पहाणभक्खं, हत्थकडयं च दाऊण गहिया पंसन्ना । तओ निग्गंतुं पयट्टो । गओ सो पुरद्दारं । इओ य बारारक्खियपुरिसेहिं निवेइयं रन्नो-जहा को वि बलदेवाणुकारी पुरिसो चोरो च परधणवियण्हो दाऊण कडयं अंगुलेययं च भक्खपाणं गहेऊण निग्गच्छइ त्ति । तओ अच्छदंतेण राइणा तुरियतुरियं ससंकेण नियवलं पेसिउं जुज्झिउं च रामेण सममारद्धं । कया रामेण कण्हस्स महासहरूवा जुद्धसन्ना । भक्खपाणं च मोत्तूण समासन्नहत्थिं समारुहिऊणाऽच्छदंतबलं चुण्णेउमारद्धो । ताव य जणद्दणो १ मदिरा ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy