SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 1 श्रीउत्तरा- रुयंता विणिग्गया जायवृत्तमा । बाहिरियाए भग्गुज्जाणे ठिया पेच्छंति बारवइयं डज्झमाणि पुरवरिं । दीवायणेण वि ध्ययनसूत्रे सयलाई दुवाराई देवसत्तीए घट्टेऊण विसेसेण पज्जालिया नयरी । एत्थंतरम्मि रामस्स पाणवल्लहो पुतो कुज्जवारओ श्रीनैमिच- नाम बालकुमारो चरिमदेहधरो, सो य निययभवणुत्तमंगे समारुहिऊण भणइ - भो भो मुणंतु समासन्नदेवयजणा ! न्द्रीयवृत्तिः XXXXXXX ॥३९॥ | रिट्ठनेमिसामिणो जिणंदस्स सीसो हं समणो निम्ममो दंतो सव्वभूयदयावरो, तं भयवओ जइ सच्चं वयणं- 'जहा तुमं चरिमदेहो मोक्खं गमिस्ससि' त्ति, ता किमेयं ? ति भणिए उवट्ठिया जंभया देवा । तेहिं उक्खित्तो जलंतभवणाओ नीओ य पेल्हवदेसं जिणसमीवम्मि । कण्हस्स य सोलसदेवीसहस्सेहिं कथं समभावेण अणसणं तया । तहा सवासिमेव जायवमहिलाणं जलणभएण धम्मपरायणाण भत्तपञ्चक्खाणमासी । एवं सट्ठि बावत्तरिं च कुलकोडीओ दीवायणेण नयरीए दडाओ । एवं किल छम्मासेहिं दड्ढा तेण बारवई । पुणो वि पच्छिमसमुहम्मि परिप्पाविया । इयरे दो वि | बलदेव- वासुदेवा महासो यसमाउलमणा उज्झति बारवई पुरिं पिच्छंता परोप्परं । बाहपप्पुयच्छा पलोयंता चिंतंति य - अहो ! असारया संसारस्स, अणिच्चया जीवलोयस्स, दारुणया विहिपरिणामस्स; अवि य-धारिज्जइ इंतो सायरो वि | कल्लोलभिन्नकुलसेलो । न हु अन्नजम्मनियकम्मनिम्मिओ दिवपरिणामो ॥१॥ विहिणो वसेण कज्जं, जयम्मि तं किं पि दारुणं पडइ । जं न कहिउं न सहिउं, न चैव पच्छाइउं तरइ ॥ २ ॥ बुद्धीए पुरिसयारेण मंततंतेहिं देवसंघेहिं । न य केणइ इह भुवणे, वारिज्जइ विपरिणामो ॥ ३ ॥ तओ कण्हेण भणियं - कत्थऽम्हे सोयाउरा सवबंधवसयणदारविप्पमुक्का मया इव भयवुण्णलोयणा गच्छामो ? । रामेण भणियं — अम्ह बंधवा सइसघविकमघणा पंडुसुया अत्थि, ताण दक्खिणसमुद्द संठियं महुरापुरिं गच्छामो । कण्हेण भणियं - ते मया दोवइसमाणयणकाले महागंगासमुत्तरणे अग्गओ गएहिं 'रहो न १ अनार्यदेशं । द्वितीयं परीषहाध्ययनम् । ॥ ३९ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy