SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ बारस वरिसाई । तओ लोएण चिंतियं-अहो ! निजिओ निष्पहो पडिहयतवो दीवायणो कओ ? त्ति । निब्भओ बारवईजणो पुणरवि कीलिउमाढत्तो । कायंबरीपाणमत्तो रइपरायणो जाओ। तओ सो अग्गिकुमाराहमो छिडं लहिऊण |विणासेउमारद्धो । उप्पाया य बहुरूवा समुप्पन्ना । तओ सो अग्गिकुमारो संवत्तयवायं विउविऊण जुयंतसरिसं कट्ठतणपत्तसंघाए पलायंतजणवए य महारवं करिते पुरीए अभितरे पक्खिवइ । पज्जालिओ महंतो भीसणो जलणो। पुणो पुणोal | देवाहमो उज्जाणेहिंतो तरुकट्ठलयावल्लितणाईणि पक्खिवइ । घरंघराओ धूमग्गिणा भीसणेणं गंतुं न तीरए। सवपएसेसु य |पुरी दीवायणखित्तपावएणमणाहा डज्झए। समंता पासाया नाणामणिरयणकणयसोहिया य फुटुंता वडत्ति विसर्गृति महीयले । मेस-गय-वसह-तुरय-खरोट्टपसुपक्खिगणाणं च अग्गिणा डज्झमाणाणं महंतो दारुणो सद्दो संभूओ । जायवजणा य पिययमाबाहुसमालिंगिया डझंति । हाहारवं सुदारुणं कुणंति रोयंतीओ तयंगणाओ । तओ बलदेव-वासुदेवा द₹णं डज्झमाणि बारवई अकंदकयरवा पिउणो घरमुवागया । सिग्धं च रोहिणिं देवई पियरं च रहं समारोवेऊण जया तुरयवसभा जुत्ता हुयासणेण परिडज्झमाणा न सकति रहवरं समाकरिसिउं, तया सयमेवाऽऽयड्डिउं पयत्ता । एत्थंतरे 'हा महाराय कण्ह ! हा राम! हा पुत्त ! हा वच्छ! हा नाह !' त्ति पयत्ता सवघरेसु करुणा समुल्लावा । तओ बलदेव-कण्हेहिं तुरियतुरियं गोपुरदारं जाव नीया दो वि रहा इंदकीलेणं च संरुद्धा । तओ तमिंदकीलं पाएण बलदेवो जाव चुन्नेइ ताव जलणेणं तं दुवारं जलिउमाढत्तं । एत्थंतरे दीवायणेण संलत्तं-भो! मया पुवमेव भणियं-जहा दो तुब्भे मोत्तण अन्नस्स मोक्खो नत्थि' त्ति मे पइन्ना । तओ वासुदेवेण पायतलाहयं कवाडमेक्कं धरणीयले निवाडियं बीयं च जालावलीपलित्तं रामेण । तओ वसुदेवेण रोहिणीए देवईए य भणिया-पुत्तया! तुब्भेहिं जीवमाणेहिं जायवकुलस्स पुणरवि समुन्नई भविस्सइ, ता तुरियं तुरियं निग्गच्छह त्ति । तओ मायापिउवयणेण कलुणं
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy