________________
XCXCX
BXCXBXCXCXXXCXCXXXCXCX
पुरिसोत्ति, ता सिग्घमेव गोत्तमप्पणो कहेउ । तओ जरकुमारेण कुडंगंतरट्ठिएणं चिंतियं-न एस हरिणो, पुरिसवि सेसो कोइ एसो गोत्तं च महं पुच्छर, ता कहेमि से नियगोत्तं । तओ भणियं कुमारेण भो ! अहं हरिवंससंभवो वसुदेवस्स जराए देवीए पुत्तो पुहवीए एक्कवीरस्स हरिणो जेट्ठो भाया जरकुमारो नाम, भयवओ रिट्ठनेमिजिणंदाओ सोऊण 'जणद्दणस्स जराकुमाराओ मच्चु' त्ति वयणमहं बंधुवग्गं परिचएऊण वर्णवणेण परिहिंडामि, गयाई च बारस वरिसाई ति, तं तुब्भे वि परिकहेह के तुब्भे ? त्ति । तओ कण्हेण भणियं - एहि एहि पियसहोयर ! सो हं जणद्दणो भाया तुह बलदेवरस य वासुदेवो कणीयसो, तुमं च मह पाणसंरक्खणत्थमिहमागओ जाव निष्फलो एस परिस्समो जाओ, ता तुरियमागच्छ । तओ जराकुमारो जणद्दणं समासंकंतो समागओ । दिट्ठो तहाविहो कहो । तओ सो अंसुसमुप्फुन्नलोयणो जरकुमारो हाहारवं करंतो — हा हउ त्ति, धी दुरप्पा हं, कुओ तमिह पुरिससद्दूल! आगओ सि ? किं दीवायणेण दड्ढा बारवई ? नट्ठा न वत्ति जायवजणा ? । तओ कण्हेण सयलं जहादिट्ठसुयं से कहियं । ततो | जरकुमारो पलावे काउमारद्धो – अहो ! मए पावेण कयं कण्हस्स आतित्थकरणिज्जं, तं कत्थ गच्छामि ?, कत्थ गओ सुगओ भविस्सामि ?, भायघाययं को मं पेच्छिउं पि सक्केहिति ? जाव एस लोगो घरइ नामं च तुह केसव ! ताव महं पावकारिणो गरहा सुदु होहिति त्ति वणवासो अब्भुवगओ जाव मए निग्घिणेण विवरीयं समायरियं, कत्थ ते राइणो ? कत्थ वा ताइं विलासिणिसहस्साई ? कहिं वा जणद्दण ! ते कुमारसमूहा ? । तओ कण्हेण भणियं — भो नरिंद ! | जरानंदण ! कहियमेव भगवया रिट्ठनेमिसामिणा जिणिंदेण— जहा संसारे सवाणं सत्ताणं नियकम्मदोसेण सुहाई वसणसहस्साई, अवि य— जं जेण किं पि विहियं, सुहं च दुक्खं च पुवजम्मम्मि । तं सो पावइ जीवो, वञ्चइ दीवंतरं जइ वि ॥ १ ॥ जं जेण कयं कम्मं, अन्नभवे इहभवे व सुहमसुहं । तं तेण पावियवं, निमित्तमित्तं परो होइ ॥ २ ॥ ता