________________
श्रीउत्तरा- नरवरसुयस्स । सथिल्लएहि सद्धिं, संचलिओ कवडकयवेसो ॥ २१३ ॥ मुणिउं तस्स सरूवं, कुमरो चिंतेइ हियय-SI चतुर्थ ध्ययनसूत्रे - मज्झम्मि । एएण समं गमणं, न सुंदरं होइ परिणामे ॥ २१५ ॥ एवं हियए परिभा-विऊण कुमरेण चोइया तुरया । * असंस्कृताश्रीनैमिच- | मग्गे रहो पयट्टो, संपत्तो गहणदेसम्मि ॥ २१५ ॥ तेण महत्वइएणं, भणिया सत्थेल्लया इमं वयणं । अन्ज अहं तुम्हाणं, ख्यमध्ययन्द्रीयवृत्तिः पाहुन्नं सवहा काहं ॥ २१६ ॥ अत्थि इह रन्नमज्झे, गोउलमेग पहूयधणनिवहं । तत्थ मए वरिसालो, आवतेणं नम् ।
कओ आसि ॥ २१७ ॥ तम्मि मए गोउलिया, सवे आवजिया नियगुणेहिं । दाहिंति अज भोजं, ता तुम्हे पाहुणा ॥९ ॥ मज्झ ।। २१८ ॥ एवं निमंतिऊणं, गंतूण समागओ महावइओ। पायसघयदहियाणं, भरिऊणं भंडए गरुए ॥ २१९ ॥
द्रव्यसुप्तेषु आगंतूण य तेणं, भणिओ कुमरो वि महुरवयणेहिं । पुत्तय ! अजऽम्हाणं, हियइच्छियनिबुइ कुणसु ॥ २२० ॥ कुम
प्रतिबुद्ध
जीविरेण तओ भणियं, गुरुवियणा मज्झ उत्तमंगम्मि । वट्टइ अन्नं च जई-ण भोयणं कप्पए णेय ॥ २२१ ॥ सत्थेल्लया | य सन्चे, भणिया कुमरेण दिह्रिसन्नाए । ण हु एवं भोत्तवं, एएण समाणियं भत्तं ॥ २ ॥ अवगन्निऊण कुमरं, भुत्तं
|अगडदत्त
दृष्टान्तः। तं भोयणं विसविमिस्सं । मुंजियमेत्ता सबे, सहसा णिच्चेयणा जाया ॥ २२३ ॥ जममंदिरं पवन्ने, सबे ते जाणिउं महावइओ। मेल्लंतो सरनिवहं, पहाविओ कुमरवहणत्थं ॥ २२४ ॥ कुमरेण सकोवेणं, सरनिवहं वंचिऊण वेएण । मम्मपएसे पहओ, एगेणं अद्धयंदेणं ॥ २२५ ॥ अह सो महीए पडिओ, जीवियसेसो पयंपए एयं । पुत्त ! अहं सो दुजेओ, चोरो दुजोहणो नाम ॥ २२६ ॥ निब्भयचित्तेण तए, मह चित्तं रंजियं महाभाग! , जीवियसेसो अहयं, | संपत्तो बाणघाएण ।। २२७ ।। आयन्नसु मह वयणं, एयस्स गिरिस्स वामपासम्मि । सरियाण दोण्ह मझे, देवउलं
॥९ ॥ अस्थि रमणीयं ।। २२८ ॥ तस्स य पच्छिमभाए, तलिणसिला सजिया सुजत्तेणं । तं पेल्लिऊण वामे, भमिघरं तत्थ
१ अर्द्धचन्द्रेण-बाणेन ।
XXX8XOXXXXXXX
(OXOXOXOXOXO XOXOXOXOXO.