________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १३४ ॥
जुआ, पसत्थलट्ठी मुणेयवा ॥ ६ ॥” तओ तेण भणियं - जो एयं दंडं गिहिस्सइ सो राया होहित्ति, किंतु पडिच्छि - यवं तओ जाव अन्नाणि चत्तारि अंगुलाई वडइ ताहे जोगु त्ति । तं तेणं मायंगचेडएणं सुयं, एक्केण य धिज्जाइएण । ताहे सो धिज्जाइओ अप्पसागारियं तस्स चउरंगुलं खणिऊणं छिंदेइ । तेण चेडगेण दिट्ठो । सो उद्दालिओ । सो तेण धिज्जाइएण कारणियं नीओ । भणइ - देहि दंडगं । सो भइ – मम मसाणे एस वडिओ, अओ न देमि । धिज्जाइओ भइ - अन्नं गिन्छ । सो नेच्छइ, भणइ य - एएण मम कज्जं ति । सो दारगो न देइ । तेहिं सो दारगो पुच्छिओकिं न देसि ? । भणइ य - अहं एयस्स दंडगस्स पभावेणं राया होहामि त्ति । ताहे कारणिया हसिऊणं भणंति – जया तुमं राया होज्जासि तया तुमं एयस्स गामं देज्जासि । पडिवन्नं तेण । धिज्जाइएण वि अन्ने धिज्जाइया भणिया, जहा - एयं मारेत्ता दंडगं हरामो । तं तस्स पिउणा सुयं । ताणि तिन्नि वि नट्ठाणि जाव कंचणपुरं गयाणि । तत्थ अपुत्तो राया मओ । आसो अहिवासिओ । तस्स बाहिं सुयंतस्स मूलमागओ, पयाहिणीकाऊण ठिओ । जाव आयरेण नायरा पेच्छति लक्खणजुत्तं । जयसद्दो कओ । नंदीतूरमाहयं । इमो वि जंभंतो उट्ठओ, वीसत्थो आसं विलग्गो पवेसिज्जइ । 'मायंगो' त्ति धिज्जाइया न दिंति पवेसं । ताहे तेण दंडरयणं गहियं, तं जलिउमाढत्तं । ते भीया ठिया । ताहे तेण वाडहाणगा हरिएसा धिज्जाइया कया । उक्तञ्च - " दधिवाहनपुत्रेण राज्ञा तु करकण्डुना । वाटधानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः ॥ १ ॥ " तस्स य घरनामं 'अवकिन्नगो' त्ति अवहीरिऊण तेहिं तं चैव चेडगकथं नामं पइट्ठियं 'करकंडु' त्ति । ताहे सो धिज्जाइओ आगओ - देहि मे गामं । भणइ – जो ते रुच्च तं गिन्ह । | सो भइ – मम चंपाए घरं तो तीए विसए देहि । ताहे दहिवाहणस्स लेहं देइ – देहि ममं गामं एगं, अहं तुब्भं जं रुच्चइ गामं वा नगरं वा तं देमि । सो रुट्ठो—दुट्ठमायंगो अप्पाणं न याणइ त्ति । दूएण पडियागएण कहियं ।
नवमं
नमिप्रव्र
ज्याख्य
मध्ययनम् ।
करकण्डुचरित्रम् ।
॥ १३४ ॥