________________
चतुर्थ
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥९५॥
असंस्कृताख्यमध्ययनम् ।
यावल्लाभधारणे मण्डिक
सभाए निवन्नो अच्छइ । जाप सो मंडियचोरो आगंतुं भणइ-को इत्थ अच्छइ ? । मूलदेषेण भणियं-अहं कप्प|डिओ । तेण भन्नइ-एहि मणुस्सं करेमि । मूलदेवो उढिओ । एगम्मि ईसरघरे खत्तं खयं । सुबहुं दवजायं नीणेऊण
बदबजाय नीणेऊण मूलदेवस्स उवरिं चडावियं । पट्ठिया य णयरबाहिरियं । मूलदेवो पुरओ, चोरो असिणा कड्डिएण पिट्ठओ एइ । संपत्ता भूमिघरं । चोरो तं दवं णिहणिउमारद्धो, भणिया यणेण भगिणी-एयस्स पाहुणगस्स पायसोयं देहि । ताए कूवतडसन्निविढे आसणे निवेसिओ। तीए पायसोयलक्खेण पाओ गहिओ 'कूए छुहामि' त्ति जाव अईव सुकुमारा पाया । ताए नायं-जहेस कोइ अणुभूयपुखरज्जो विहलियंगो । तीए अणुकंपा जाया । तओ सीए पायतले सन्निओ-जहा 'नस्सि' त्ति, मा मारिजिहिसि । पच्छा सो पलाओ । ताए बोलो कओ 'नट्ठो नट्ठो' त्ति । सो असिं कड्डिऊण मग्गओ लग्गो । मूलदेवो रायमग्गे अइसन्निकिटं नाऊण चच्चरसिवंतरिओ ठिओ । चोरो तं 'सिवलिंग एस पुरिसो' त्ति काउं कंकमएण असिणा दुहा काउं पडिनियत्तो गओ भूमिघरं । तत्थ वसिऊण पहायाए रयणीए तओ निग्गंतूण गओ बाहिं । अंतरावणे तुन्नागत्तं करेइ । राइणा पुरिसेहिं सदाविओ। तेण चिंतियं-जहा सो पुरिसो नूणं न मारिओ, अवस्सं च एस राया भविस्सइ त्ति । तेहिं पुरिसेहिं आणिओ। राइणा अब्भुट्ठाणेण पूइओ, आसणे निवेसाविओ, सुबहुं च पियं आभासिउं संलत्तो-मम भगिणिं देहि त्ति । तेण दिन्ना, विवाहिया य । राइणा य से भोगसंपया दिना । कइसु वि दिणेसु गएसु राइणा मंडिओ भणिओ-दवेण कजं ति । तेण सुबहुं दवजाय दिन्नं । राइणा संपूइओ । अन्नया पुणो मग्गिओ। पुणो वि दिन्नं । तस्स य चोरस्स अईव सक्कारं सम्माणं पउंजइ । एएण पगारेण सवं दवं दवावियं । भगिणी से पुच्छइ । ताए भन्नइ-एत्तियं चेव वित्तं । तओ पुवावेइयलक्खाणुसारेण सवं दवावेऊण मंडिओ सूलाए आरोविउ त्ति ॥
अयमिहोपनयः-यथाऽयम् अकार्यकारी अपि मण्डिको यावल्लाभं मूलदेवनृपतिना धारितः तथा धार्थिनाऽपि
दृष्टान्तः।