SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ द्वितीय परीषहाध्ययनम् । श्रीउत्तरा- आणेह साडयं' ति सूरिणा भणिए सो भणइ-किमित्थ साडएणं ?, जं दट्ठवं तं दिलु, चोलपट्टओ चेव मे भवउ । एवं ध्ययनसूत्रेता सो चोलपट्टयं गिण्हाविओ। तेण पुचिं अचेलपरीसहो नाऽहियासिओ, पच्छा अहियासिउ त्ति ॥ अचेलस्य चाप्रतिश्रीनैमिच- | बद्धविहारिणः शीतादिभिरभिद्रूयमाणत्वेनारतिरप्युत्पद्येत अतस्तत्परीपहमाहन्द्रीयवृत्तिः गामाणुगामं रीयंतं, अणगारं अकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥ १४ ॥ ॥२५॥ व्याख्या-ग्रामः-प्रसिद्धः, स च जिगमिषितः, अनुग्रामश्च-तन्मार्गानुकूलो ग्रामानुग्रामस्तम् , नगरायुपलक्षणमेतद्, "रीयंत" रीयमाणं-विहरमाणं 'अनगारं' मुनिं 'अकिञ्चनं निःपरिग्रह, 'अरतिः' संयमाधृतिः 'अनुप्रविशेत्' मनसि लब्धास्पदा भवेत् , 'त' अरतिरूपं तितिक्षेत' सहेत, परीषहमिति सूत्रार्थः ॥ १४ ॥ तत्सहनोपायमाह अरई पिट्टओ किच्चा, विरओ आयरक्खिए। धम्मारामे निरारंभे, उवसंते मुणी चरे ॥१५॥ व्याख्या-अरतिं 'पृष्ठतः कृत्वा' धर्मविघ्नहेतुरियमिति तिरस्कृत्य 'विरतः' उपरतो हिंसादिभ्यः आत्मा रक्षितो दुर्गतिहेतोरपध्यानादेरनेनाऽऽत्मरक्षितः । धर्मे-श्रुतधर्मादौ आरमते धर्मारामः, 'निरारम्भ:' असक्रियानिवृत्तः, 'उपशान्तः' क्रोधाद्युपशमवान् मुनिः 'चरेत्' "न मे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवास जंतुणो । न मे सरीरेण इमेण वेसई, अवेसई जीवियपजवेण मे ॥ १॥” इति विचिन्तयन् संयम परिपालयेत्, न पुनरुत्पन्नारतिरप्यवधावनानुप्रेक्षी भवेत् । इह च विरतादिविशेषणान्यरतितिरस्करणफलतया नेयानीति सूत्रार्थः ॥ १५॥ उदाहरणमत्र-अचलपुरं नाम पइट्ठाणं, तत्थ जियसत्तू राया, तस्स पुत्तो अपराजिओ जुवराया। सो य राहा"१ न मे चिरं दुःखमिदं भविष्यति, अशाश्वता भोगपिपासा जन्तोः। न मे शरीरेणानेनापेष्यति, अपेष्यति जीवितपर्यवेण मे ॥ १॥" XexX0X8XOXOXOXOXOXOXOXORE ॥ २५॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy