SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृत्तिः । ॥२११ ॥ XOXOXOXOX CXCXCX XXX CXCX भिक्षाचर्यां चरन्ति व्रतोपलक्षणमेतद्, अतोऽहमपीत्थं व्रतमेव ग्रहीष्ये इति भाव इति सूत्रद्वयार्थः ॥ ३४-३५ ॥ इत्थं प्रतिबोधिता ब्राह्मण्याह हेव कुंचा समइक्कमंता, तताइं जालाई दलेत्तु हंसा । पति पुत्ताय पई य मज्झं, ते हं कहं णाणुगमेस्समेक्का ? ॥ ३६ ॥ व्याख्या — नभसीव क्रौञ्चाः 'समतिक्रामन्तः' तांस्तान् देशानुल्लङ्घयन्तः ततानि जालानि 'दलित्वा' भित्त्वा “हंस” त्ति चस्य गम्यमानत्वाद् हंसाच "पलिति" त्ति 'परियन्ति' समन्ताद् गच्छन्ति पुत्रौ च पतिश्च मम सम्बन्धिनो गम्यमानत्वाद् ये एतद् जालोपमं विषयाभिष्वङ्गं हित्वा नभः कल्पे निरुपलेपतया संयमे तानि तानि संयमस्थानानि | अतिक्रामन्तस्तानहं कथं नाऽनुगमिष्याम्येका सती ? इति सूत्रार्थः ॥ ३६ ॥ इत्थं चतुर्णामपि व्रतप्रतिपत्तौ यदभूत्तदाहपुरोहियं तं ससुयं सदारं, सोच्चाऽभिणिक्खम्म पहाय भोए । कुटुंबसारं विउलुत्तमं तं रायं अभिक्खं समुवाय देवी ॥ ३७ ॥ वंतासी पुरिसो रायं !, ण सो होइ पसंसिओ । माहणेण परिञ्चत्तं, धणं आदाउमिच्छसि ॥ ३८ ॥ सबं जगं जइ तुहं, सवं वावि धणं भवे । सबं पि ते अपज्जत्तं, णेव ताणाय तं तव ॥ ३९ ॥ मरिहिसि रायं जया तथा वा, मणोरमे कामगुणे विहाय । इको हु धम्मो नरदेव ! ताणं, ण विज्जई अन्नमिहेह किंचि ॥ ४० ॥ व्याख्या - पुरोहितं 'तं' भृगुनामानं ससुतं सदारं श्रुत्वा 'अभिनिष्क्रम्य' गृहाद् निर्गत्य प्रहाय भोगान् प्रब्रजित चतुर्दशं इषुकारी याख्यम ध्ययनम् । षण्णाम् इषुकार राजादीनां वक्तव्यता । ॥२११ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy