SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ तोसिया परिसा सवा, सम्मग्गं समुवट्टिया। संथुया ते पसीयंतु, भयवं केसीगोयमे॥८९॥त्ति बेमि। व्याख्या-तथा तोषिता पर्षत् सर्वा 'सन्मार्ग' मुक्तिपथम् अनुष्ठातुमिति गम्यते, 'समुपस्थिता' उद्यता, अनेन पर्षदः फलमाह । इत्थं तच्चरितवर्णनद्वारेण तयोः स्तवनमुक्त्वा प्रणिधानमाह-संस्तुतौ तौ प्रसीदतां भगवत्केशिगौतमाविति सूत्रार्यः॥ ८९॥ 'इतिः' परिसमाप्तौ, अवीमीति पूर्ववत् ॥ केशिगौतम वर्णनसमाप्तिः। ॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकार्या सुखबोधायां केशिगौतमीयाख्यं त्रयोविंशमध्ययनं समाप्तम् ।।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy