SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ अथ इषुकारीयाख्यं चतुर्दशमध्ययनम् । श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । चतुर्दशं इषुकारीयाख्यमध्ययनम्। षण्णाम् इषुकारराजादीनां वक्तव्यता। ॥२०४॥ व्याख्यातं त्रयोदशमध्ययनम् । अधुना इषुकारीयाख्यं चतुर्दशमारभ्यते, अस्य चायमभिसम्बन्धः-'इहानन्तराध्ययने मुख्यतो निदानदोष उक्तः प्रसङ्गतो निर्निदानतागुणश्च, अत्र तु मुख्यतः स एवोच्यते' इत्यनेन सम्बन्धेनायातस्यास्याऽध्ययनस्य प्रस्तावनार्थ इषुकारवक्तव्यता तावदुच्यते । तत्र सम्प्रदायः। जे ते दो वि गोवदारया चित्त-संभूयपुवभव मित्ता साहुअणुकंपाए लद्धसम्मत्ता कालं काऊण देवलोगे उववन्ना । ते ततो चुया खिइपइडिए नयरे इब्भकुले दो वि भायरो जाया । तत्थ तेसिं अन्ने वि चत्तारि इन्भदारगा वयंसया जाया। तत्थ वि भोगे भुंजिउं तहारूवाणं थेराणमंतिए धम्मं सोऊण सवे पवइया । सुचिरकालं संजममणुपालेऊण भत्तं पच्चक्खाउं कालं काऊण सोहम्मे कप्पे पउमगुम्मे विमाणे छ वि जणा चउपलिओवमठितिया देवा उववन्ना । तत्थ जे ते गोववजा देवा ते चइऊण कुरुजणवए उसुयारे पुरे एगो उसुयारो नाम राया जाओ, बीओ तस्सेव महादेवी कमलावई नाम संवुत्ता, तइओ तस्स य चेव राइणो भिगू नाम पुरोहिओ संवुत्तो, चउत्थो तस्सेव पुरोहियस्स |भारिया संवुत्ता वासिट्ठा गोत्तेण जसा नाम । सो य भिगू पुरोहिओ अणवच्चो गाढं तप्पए, अवचनिमित्तं उवायएइ देवयाणं, पुच्छइ नेमित्तिए । ते य दो वि पुत्वभवगोवा देवभवे वट्टमाणा ओहिणा जाणिउं जहा 'अम्हे एयस्स भिगुस्स पुरोहियस्स पुत्ता भविस्सामो' तओ समणरूवं काऊणं उवागया भिगुसमीवं । भिगुणा सभारिएण वंदिया, सुहासणत्था य धम्म कहिंति । तेहिं दोहिं वि सावयवयाणि गहियाणि । पुरोहिएण भन्नइ-भगवं! अम्हं अवच्चं होजा न व त्ति ? । ॥२०४॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy