________________
षण्णाम् इषुकारराजादीनां वक्तव्यता।
साहूहिं भन्नइ-भविस्संति दुवे दारगा, ते य डहरगा चेव पवइस्संति, तेसिं तुब्भेहिं वाघाओ न कायद्यो पवयंताणं, ते सुबहु संबोहिस्संति' त्ति भणिऊण पडिगया देवा । नाइचिरेण य चइऊण तस्स पुरोहियस्स भारियाए वासिट्टिए दुवे वि उयरे पञ्चायाया। तओ सो पुरोहिओ सभारिओ नयराओ निग्गंतुं पञ्चंतगामे ठिओ। तत्थेव सा माहणी पसूया । दारया जाया। तओ 'मा पवइस्संति' त्ति काउं मायावित्तेहिं वुग्गाहिया-जहा एए पवइयगा डिक्करूवाणि घेत्तुं मारेंति, पच्छा तेर्सि मंसं खायंति, तं मा तुब्भे कयाइ एएसि अल्लिइस्सह । अन्नया ते तम्मि गामे रमंता बाहिं निग्गया । इओ य अद्धाणपडिवन्नया साहू आगच्छंति । तओ ते दारया साहू दद्दूण भयभीया पलायंता एगम्मि वडपायवे आरूढा । साहुणो समावत्तीए गहियभत्तपाणा तम्मि चेव वडहेतु ठिया, मुहुत्तं च वीसमिऊणं भुंजिउं पवत्ता । ते वडारूढा पासंति साभावियं भत्तपाणं, णत्थि मंसं ति । तओ चिंति पवत्ता-कत्थ अम्हे एयारिसाणि रूवाणि दिट्ठपुवाणि ति जाई संभरिया, संबुद्धा । साहुणो वंदिउं गया अम्मापिउसमीवं । मायावित्तं संबोहिऊण सह मायावित्तेहिं पवइया । देवीए राया संबोहिओ। ताणि पवइयाणि । एवं ताणि छावि केवलनाणं पाविऊण निवाणमुवगयाणि ॥ इह तु सूत्रोक्तस्याप्यर्थस्यामिधानं प्रसङ्गत इत्यदोषः । सम्प्रति सूत्रमनुस्रियते
देवा भवित्ता ण पुरेभवम्मी, केई चुया एगविमाणवासी। पुरे पुराणे उसुयारणामे, खाए समिद्धे सुरलोगरम्मे ॥१॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु य ते पसूया। णिविन्न संसारभया जहाय, जिणिंदमग्गं सरणं पवन्ना ॥२॥
उ०अ०३५