SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । चतुर्दशं इषुकारीयाख्यमध्ययनम्। षण्णाम् इषुकारराजादीनां वक्तव्यता। ॥२०५॥ पुमत्तमागम्म कुमार दो वि, पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती य तहोसुयारो, रायऽत्थ देवी कमलावई य॥३॥ व्याख्या-देवा भूत्वा "पुरेभवम्मि" त्ति पूर्वभवे 'केचिद्' अनिर्दिष्टनामानः च्युताः, एकस्मिन्-पद्मगुल्मनाग्नि विमाने वसन्तीत्येवंशीला एकविमानवासिनः 'पुरे' नगरे 'पुराणे' चिरन्तने इषुकारनाम्नि 'ख्याते' प्रथिते समृद्धे सुरलोकरम्ये, स्वम्-आत्मीयं कर्म-पुण्यप्रकृतिलक्षणं तस्य शेषः-उद्धरितं स्वकर्मशेषस्तेन पुराकृतेन कुलेषु उदनेषु 'चः' पूरणे, X |' इति ये देवा भूत्वा च्युताः 'प्रसूताः' उत्पन्नाः, "निविण्ण" त्ति आर्षत्वात् 'निर्विण्णाः' उद्विग्नाः संसारभयात्, | "जहाय" ति परित्यज्य भोगादीनीति गम्यते, 'जिनेन्द्रमार्ग तीर्थकृदुपदिष्टं मुक्तिपथं 'शरणम्' अपायरक्षाक्षममाश्रयं 'प्रपन्नाः' अभ्युपगता इत्यध्ययनार्थसूचनम् ॥ कश्च किं रूपः सन् जिनेन्द्रमागं शरणं प्रपन्नः ? इत्याह-'पुंस्त्वं' पुरुषत्वम् 'आगम्य' प्राप्य "कुमार" त्ति 'कुमारौ' अकृतपाणिग्रहणौ द्वौ 'अपिः' पूरणे, सुलभबोधिकत्वेन प्राधान्यख्यापनार्थ चानयोः पूर्वमुपादानम् , पुरोहितः तृतीयः, तस्य 'जसा च' जसानाम्नी पत्नी चतुर्थः, 'विशालकीर्तिश्च' विस्तीर्णयशाश्च तथा इषुकारो नाम राजा पञ्चमः, 'अत्र' एतस्मिन् भवे 'देवी' इति प्रधानपत्नी प्रक्रमात् तस्यैव राज्ञः कमलावती च नाना षष्ठ इति सूत्रत्रयार्थः ॥ १-२-३ ॥ सम्प्रति यथैतेषु जिनेन्द्रमार्गे प्रतिपत्तिः कुमारकयोर्जाता तथा दर्शयितुमाह जाईजरामचुभयाभिभूया, बहिविहाराभिणिविट्ठचित्ता। संसारचक्कस्स विमोक्खणट्ठा, दद्दूण ते कामगुणे विरत्ता ॥४॥ पियपुत्तगा दोन्नि वि माहणस्स, सकम्मसीलस्स पुरोहियस्स। सरितु पोराणिय तत्थ जाई, तहा सुचिन्नं तव संजमं च ॥५॥ OXOXOXOXOXOXOXOXXXXXXXX ॥२०५॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy