SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ XOXOXOXOXOXOXOXOXOXOXOXOX पंचालराया वि य बंभदत्तो, साहस्स तस्सा वयणं अकाउं । चित्रअणुत्तरे भुंजिय कामभोए, अणुत्तरे सो नरए पविट्ठो ॥ ३४ ॥ सम्भूतव्याख्या-"पंचालराया वि य" त्ति 'अपिः' पुनरर्थे, 'चः' पूरणे, ततः पश्चालराजः पुनब्रह्मदत्तः साधोः तस्य |XIमुन्योः सौत्री वचनम् 'अकृत्वा' वज्रतन्दुलवद् गरुकर्मतयाऽत्यन्तदुर्भेदत्वाद् अननुष्ठाय 'अनुत्तरान्' सर्वोत्तमान् भुक्त्वा कामभोगान वक्तव्यता। "अनुत्तरे" सकलनरकज्येष्ठे अप्रतिष्ठान इत्यर्थः स ब्रह्मदत्तो नरके प्रविष्टः । तदनेन निदानस्य नरकपर्यवसानं फलमुपदर्शितं भवतीति सूत्रार्थः ॥३४॥ सम्प्रति प्रसङ्गत एव चित्रवक्तव्यतोच्यते चित्तो वि कामेहि विरत्तकामो, उदत्तचारित्ततवो महेसी। अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गओ॥ ३५ ॥ त्ति बेमि॥ व्याख्या-चित्रोऽपि' चित्रः पुनः कामेभ्यः 'विरक्तकामः' पराङ्मुखीभूताभिलाषः उदात्तं-प्रधानं चारित्रं-सर्वविरतिरूपं तपश्च-द्वादशविधं यस्य स तथा, महर्षिः अनुत्तरं 'संयम' सप्तदशभेदं पालयित्वा 'अनुत्तरां' सर्वलोकाकाशोपरिवर्तिनी सिद्धिगतिं गत इति सूत्रार्थः ॥ ३५ ॥ 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ XOXOXOXOXOXOXOXXXX ॥ इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुख बोधायां चित्रसम्भूतीयाख्यं त्रयोदशमध्ययनं समाप्तम् ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy