SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ रिसवमेत्ताणि, परच्छिड्डाणि पेच्छसे । अप्पणो विल्लमेत्ताणि, पिच्छंतो वि न पिच्छसे ॥ १९ ॥ तहा - समणो सिय संजओ य सि, बंभयारी समलेगुकंचणो | वेहांरियवायओ य ते, जेट्टज्जा ! किं ते पडिग्गहे ? ॥ २० ॥ एवं ताए सो उड्डाहिओ समाणो विलिओ अग्गओ गच्छइ, जाव पेच्छइ वेउचियखंधावारमागच्छंतं । सो तस्स निवट्टमाणो | दंडियस्सेव संवडहुत्तो गओ । तेण हत्थिसंधाओ ओरुहित्ता वंदिओ, भणिओ य - अहो ! मम परममंगलं जं साहू मए अज्ज दिट्ठो, ता भयवं ! ममाणुग्गहत्थं फासुयएसणिज्जं इमं मोयगाइसंबलं घेप्पउ । सो नेच्छइ । नाहं अज्ज भुंजिस्सामि । भायणे आभरणगाणि छूढाणि मा दीसिहिंति । तेण दंडिएण बलामोडिए पडिग्गहो गहिओ, जा मोयगे छुभाइ, ता पेच्छइ आभरणगाणि । पच्छा आसुरत्तेण भिउडिं काऊण खरंटिओ - हा अणज्ज ! मम पुत्तगाणं इमाणि आभरणगाणि, तुमे ते वावाइया, ता कत्थ वञ्चसि संपयं तुमं ? ति । सो भयभीओ न किंचि जंपइ । एत्थंतरे उवसंहरिऊण | मायाजालं पयडीहूओ देवो । संबोहिओ एसो - हा ! न जुज्जइ तुम्हं विसिट्ठागमधराणं एवंविहपरिणामो, मज्झं च अणागमणं परमाणंदनिब्भरा ण याणंति देवलोए देवा कालमइक्कमंतं, तुमं पि ठिओ देवपेच्छणएण अवहरियहियओ उद्धट्ठाणेण छम्मासे | अन्नं च - जाणंति चैव भयवंतो, जहा – संकंतदिवपेमा, विसयपसत्ताऽसमत्तकत्ता | अणहीणमणुयकज्जा, नरभवमसुहं न इति सुरा ॥ २१ ॥ पच्छा अज्जासाढसूरी वेरग्गमुवगओ निंदिउमाढत्तो अत्ताणयं, जहा - “उ तुह संतिउ हियय ! नाणु हउ तुज्झ नरत्तणु । हय तुह मइ हउ पुरिसयारु हउ तुह धीरतणु ॥ १॥ हय निलज्जिम १ लज्जितः । २ सम्मुखं । ३ "हतं तव सकं हृदय ! ज्ञानं हतं तव नरत्वम् । हता तव मतिः हतः पुरुषकारो हतं तव धीरत्वम् ॥ १ ॥ हा ! निर्लज्जवं पाप ! तव हा हा ! तव धृष्टत्वम् । जानतोऽपि जिनानां वचनं यदेतद् दुश्चेष्टत्वम् ॥ २ ॥ किं रे मानस ! त्वं धत्तूरितं ? किं वा सन्निपातेन आपूरितम् ? । किं वा पाप ! अभव्यस्य तुल्यं यज्ज्ञानदपि मार्गाद् भ्रष्टम् ॥ ३ ॥ विषयैभ्रंष्टम् हृदय ! किं परमार्थं जानत् । उत्तमगुणस्थानात् प्रभ्रष्टं जनमध्ये तिरस्कृतम् ॥ ४ ॥ सम्प्रति शान्तं भूत्वा कुरु गुरुकर्मक्षयङ्करं । निर्मलं संयमं तपो विशिष्टं वाह्यमभ्यन्तरम् ॥ ५ ॥ XOXOXOXOXXXX XOXOX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy