________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ५५ ॥
(CXCXCXX
KO XOXO XOXOX
परीषहाध्यनम् ।
पाव ! तुज्झ हय हय तुह घिट्ठिम । जाणंतह वि जिणाण वयणु जं एह दुचिट्ठिम ॥ २॥ किं रे माणस ! तुहुं धत्तूरिउ ? किं द्वितीयं वा सन्निवाई आऊरिङ ? । किं वा पाव ! अभवह तुल्लउ जं जाणंतु वि मग्गहं भुल्लर || ३ || बिसएहिं भुल्लर हियय ! काई परमत्थु मुणंतउ ? । उत्तमगुणठाणह पभट्टु जणमज्झि विगुत्तउ ||४|| संपइ संतउ होवि करहि गुरुकम्मखयंकरु | निम्मलु | संजमु तवु विसिट्टु बाहिरु अभितरु || ५ ||" तओ 'इच्छामो अणुसट्ठि, सम्मं चोयण' त्ति भणिऊण अभिनंदिऊण य देवं गओ सट्ठाणं सूरी । पणमिऊण य तं सुरो गओ सुरलोयं । आलोइयपडिक्कंतो विहरइ सूरी । तेण पुत्रिं दंसणपरीसहो नाहि. | यासिओ पच्छाऽहियासिओ । एवं शेषसाधुभिरपि सहनीय इति ॥ इत्युक्ता द्वाविंशतिपरीषहाः । नन्वेते कस्मिन् कर्मणि अवतरन्ति ? उच्यते - दंसणमोहे दंसणपरीसहो पन्ननाण पढमम्मि । चरिमेऽलाभपरीसह सत्तेव चरित्तमोहम्म ॥ १ ॥ | अक्कोस-अरइ-इत्थी- निसीहिया ऽचेल - जायणा चैव । सक्कारपुरक्कारो, इक्कारस वेयणिज्जम्मि ॥ २ ॥ पंचेव आणुपुवी, चरिया | सेज्जा तद्देव जल्ले य । वह-रोग-तणफासा, सेसेसुं नत्थि अवयारो ॥ ३ ॥ सांप्रतमध्ययनोपसंहारार्थमाहएए परीसहा सधे, कासवेण पवेइया । जे भिक्खूण विहन्नेज्जा, पुट्ठो केणइ कण्डुइ ॥ ४६ ॥ त्ति बेमि ॥ व्याख्या - एते परीषहाः सर्वे काश्यपेन प्रवेदिताः, यान् ज्ञात्वा इति शेषः, भिक्षुर्न 'विहन्येत' पराजयेत, 'स्पृष्टः ' बाधितः 'केनाऽपि' द्वाविंशतेरेकतरेणाऽपि 'कस्मिंश्चित्' देशे काले वा इति सूत्रार्थः ॥ ४६ ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
॥ इत्युत्तराध्ययनटीकायां परीषहाख्यं द्वितीयमध्ययनम् ॥
XCXXX
।। ५५ ।।