________________
श्रीउत्तरा- ध्ययनसूत्रे श्रीनैमिच- न्द्रीयवृत्तिः
द्वितीय परीषहाध्ययनम्।
॥५४॥
जाइस्सरो निजमाणो अप्पणिज्जियाए भासाए बुब्बुयइ । अप्पणा चेव सोयंतो, जहा-मए चेव पवत्तियं । एवं सो वेवमाणो साहुणा अतिसयनाणिणा एगेण दीसइ । तेण भन्नइ-सयमेव य लुक्ख लोविया, अप्पणिया य वियड्डि खाणिया । ओवाइयलद्धओ य सि, किं छेला! बेबे ति वाससे ॥ १६ ॥ तो सो छगलगो तेण पढिएण तुण्हिक्को ठिओ। तेण धिजाइएण चिंतियं-किं पि पवइयगेण पढिय, तेण एस तुण्हिक्को ठिओ। तओ सो तं तवस्सि भणइकिं भयवं! एस छगलगो तुब्भेहिं पढियमेत्ते चेव तुण्हिक्को ठिओ? । तेण साहुणा तस्स कहियं-जहा एस तव पिया । किमभिन्नाणं ? । तेण भणियं-अहं पि जाणामि, किं पुणो एसो चेव कहिहित्ति ? । तेण छगलगेण पुत्वभवे पुत्तेण समं निहाणगं निहियं । तं गंतूण पाएहिं खरवडेइ, एयमभिन्नाणं । पच्छा तेण मुको, साहुसमीवे धम्मं सोऊण भत्तं पञ्चक्खाइऊण देवलोगं गओ । एवं तेण सरणमिति काउं तडागारामे जन्नो पवत्तिओ तमेव असरणय जायं ।। अइपंडिओ सि । लग्गो सिरोहर मोडेउं । सो भणइ-सुणसु लोइयं सुहासियमेगं-नयणहीणहं दीणवयणहं कर-| चरणपरिवजियह, बालवुडपहुखंतिवंतहं वेसासियहं वाहियहं । रमणि समणवणि सरणपत्तहं दुहियहं दीणहं दुत्थियहं, नियं जे पहरंति ते सत्त वि कुल सत्तमइ फुडं पायालहि नेति ॥ १७ ॥ अइवायालो सि त्ति तस्स वि गहियाणि ॥ | गंतुं च पयत्तो। चिंतियं च देवेण–'अवगओ ताव चरणपरिणामो एयस्स, ता सम्मत्तं परिक्खामि' त्ति विउविया
आवन्नसत्ता मंडियटिकिदविभूसिया एगा साहुणी । सो तं दद्दूण भणइ-कडए ते कुंडले य ते, अंजियच्छि ! तिलए य ते कए । पवयणस्स उड्डाहकारिए !, दुट्ठा सेहि ! कतो सि आगया ॥ १८॥ तीए रूसिऊण भण्णइ-राईस
१ तडागिका । २ "नयनहीनेभ्यो दीनवचनेभ्यः करचरणपरिवर्जितेभ्यः, बालवृद्धप्रभुक्षान्तिमद्भ्यो वैश्वासिकेभ्यो व्याधितेभ्यः । रमणे श्रमणवने शरणप्राप्तेभ्यः दुःखितेभ्यो दीनेभ्यो दुस्थितेभ्यः । निर्दयं ये प्रहरन्ति ते सप्तापि कुलानि सप्तमे स्फुटं पाताले नयन्ति ॥१७॥"
6XOXOXOXOXOXOXOXXXX
॥५४॥