SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ xoxoxoxoxoxoxox-O य निमंतणे || २ || एस बारसविहो सउत्तरभेओ जहा पंचकप्पे इति । उक्ता अल्पतरविसंवादिनो निण्हवाः ॥ ७ ॥ संप्रति प्रसङ्गत एव बहुतरविसंवादिनं बोटिकमाह - छब्बाससएहिं नवोत्तरेहिं तइया सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्ठी, रहवीरपुरे समुप्पन्ना ॥ १ ॥ तेणं कालेणं तेणं समएणं रहवीरपुरं नाम कब्बडं । तत्थ दीवगं णाम उज्जाणं । तत्थ अज्जकण्हा आयरिया समोसढा । तत्थ एगो सिवभूई नाम साहस्समल्लो । सो रायाणं उवगओ 'तुमं अलग्गामि' त्ति । रण्णा भणियं परिक्खामि ताव। रायाए अन्नया भणिओ - वच्च माइघरे सुसाणे कण्हचउद्दसीए बलिं देहि । सुरा पसुओ य दिण्णो । अन्ने य पुरिसा भणिया- एयं बीहावेज्जह। सो गंतूण माइबलिं दाऊण 'छुहिओ मि' त्ति तत्थेव सुसाणे तं पसुं पउलेत्ता खाइ । ते य गोहा सिवारावेहिं भैरवं रवं करेंति । तस्स रोमुब्भेओ वि न कज्जइ । ताहे उद्धओ गओ । तेहिं सिद्धं । वित्ती दिन्ना । अण्णया सो राया जोहे आणवेइ -- जहा महुरं गेव्हह । ते सबबलेण उद्धाइया । तओ अदूरसामंते गंतूणं भणंति-— अम्हेहिं न पुच्छियं – कयरं महुरं वच्चामो ? । राया अविन्नवणिज्जो । गुंगुयंता अच्छंति । सिवभूई आगओ भणइ - किं भो ! अच्छह ? । तेहिं सिद्धं । सो भणइ – दो वि गिण्हामो समयं चैव । ते भांतिन सक्का दो भागिएहिं घेतुं, एकेकाए य बहू कालो लग्गइ । सो भणइ – जं दुज्जयं तं ममं देह । भणिओ - जाणिजाहि भणइ – 'शूरे त्यागिनि विदुषि च वसति जनः स च जनाद्गुणी भवति । गुणवति धनं धनाच्छ्रीः श्रीमत्याज्ञा ततो | राज्यम् ॥ १ ॥' एवं भणित्ता पहाविओ पंडुमहुरं । तत्थ पञ्चंताणि ताविउमारद्धो दुग्गे ठिओ । एवं ताव जाव नगरसेसं जायं । पच्छा नगरमवि गहियं ओवइत्ता । तओ निवेइयं तेण रन्नो । तुट्टेण भणियं - किं देमि ? । सो चिंतिउं भणइ - जं मए गहियं तं सुगहियं, जहिच्छओ भविस्सामि त्ति । एवं होउ ति । एवं सो बाहिं हिंडतो अडरते आगच्छइ वा न १ योगिनीगृहे । २ पुरुषाः । ३ कान्दिशीकाः । 1 xoxoxoxoxoxoxoxoxoxox
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy