________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ७४ ॥
आयरिया । तेहिं भणियं — जं तुमं परूवेसि तं सचं, जं गोट्ठामाहिलो पन्नवेइ तं मिच्छा । तेण गंतूण सिहं, एत्तियं भणियमायरिएहिं । एवं पुणरवि सो संलीणो अच्छइ । समप्पड पुणो वि खोभेहामि । अन्नया णवमे पुत्रे पच्चक्खाणे साहूणं 'जावज्जीवाए तिविहं तिविहेणं पाणाइवायं पञ्चकखामि' एवं पञ्चक्खाणं वन्निज्जइ, ताहे सो भणइ – अवसिद्धंतो होइ एवं । कहूं पुण कायचं ? । सुणेह—सवं पच्चक्खामि पाणाइवायं अपरिमाणाए तिविहं तिविहेण, किंनिमित्तं परिमाणं न कीरइ ? । जो सो आसंसादोसो सो णियत्तिओ भवइ, जावज्जीवाए पुण भणतेण परिमाणेण परओ अब्भुवगयं भवइ, जहा – हं हणिस्सामि पाणे, तन्निमित्तं अपरिमाणाए कायां । एवं भणतो विंझेण आगमजुत्तीहिं पडिबोहिंतो न पडिबुज्झइ । सधे वि भांति - जहा एत्तियं भणियमाय रिएहिं । जे वि अन्ने थेरा बहुस्सुया अन्नगच्छेल्ला ते वि पुच्छिया एत्तियं चैव भणति । ताहे भणइ–तुब्भे किं जाणह ? तित्थयरेहिं एत्तियं भणियं । तेहिं भणियं - तुमं न याणसि । जाहे न ठाइ ताहे संघसमवाओ कओ । देवयाए काउस्सग्गो कओ । जा सडिया सा आगया, भणइ – संदिसह त्ति । ताहे भणिया — वश्च तित्थयरं पुच्छ — किं जं गोट्ठामाहिलो भणइ तं सच्चं ? उयाहु दुब्बलियापुस्तमित्तपमुहो संघो जं भणइ तं सचं ? । ताहे सा भणइ – मम अणुबलं देह । काउस्सग्गो दिन्नो । ताहे सा गया, तित्थयरो पुच्छिओ । तेहिं वागरियं - जहा संघो सम्मावाई, इयरो मिच्छावाई, निण्हवो एस सत्तमो । ताहे आगया, भणियं ---- उस्सारेह काउस्सग्गं, संघो सम्मावाई, एस मिच्छावाई निण्हवो । ताहे सो भणइ - अपिडिया वराई, का एयाए सत्ती गंतूण ? । तीसे वि न सद्दहइ । ताहे पुस्तमित्ता भणति – जहा अज्जो ! पडिवज्ज, मा उग्धाडिज्जिद्दिसि । निच्छइ । ताहे संघेण वज्जिओ बारसविहेणं संभोएणं, तंजहा - उर्वहि सुय भैत्तपाणे, अंजलीपग्गहे इ य । दायणा य निकाए य, अब्भुट्ठाणे त्ति आवरे ॥ १ ॥ किइकम्भस्स य करणे, वैयावञ्चकरणे इ य । संमोसरणसन्निसेज्जा, कहाए
XOXOXOXOXOXOXOXXXCXXX
तृतीयं चतुरङ्गीयाऽध्ययनम् ।
सप्तमनि
वो
जीवप्रदे
शाबद्धक
र्मवादी गोष्ठामा
हिलः ।
11 18 11