________________
Aय उववेओ तुब्भं आयरिओ होउ । तेहिं सत्वं पडिच्छियं । इयरो वि भणिओ-जहा हं वट्टिओ फग्गुरक्खियस्स |
गोहामाहिलस्स य तहा तुब्भेहि वि बट्टियवं । ताणि वि भणियाणि-जहा तुब्भे ममं वट्टियाइं तहा एयस्स वि वढेज्जाह, अवि य अहं कए वा अकए वा न रूसामि एस न खमिहि त्ति । एवं दो वि वग्गे अप्पाहित्ता भत्तं पञ्चक्खाय कालगया देवलोगं गया । इयरेण वि सुयं-जहा आयरिया कालगया । ताहे आगओ पुच्छइ-को गणहरो ठविओ ?। कुडगविलुतो य सुओ । ताहे वीसुं पडिस्सए ठाइऊण पच्छा आगओ । ताहे तेहिं सवेहिं अब्भुडिओ इह चेव ठाह । | ताहे नेच्छइ । सो वि बाहिं ठिओ अन्नाणि वुग्गाहेइ परं न सक्कइ वुग्गाहिउं। इओ य आयरिया अत्थपोरिसिं करिति । सो ण सुणइ, भणइ-सुणेह तुब्भे निप्फावकुडस्स समीवे । तेसु उढिएसु विंझो अणुभासइ । अट्ठमे कम्मप्पवायपुवे कम्मं पन्नविजइ । जीवस्स य कम्मस्स य कहं बंधो ? । तत्थ ते भणंति—बद्धं पुढे निकाइयं, बढ़जहा सुइकलायो तंतुबद्धो, पुटुं-जहा किट्टेण घणनिरंतराओ कयाओ, निकाइयं--जहा तावेऊण पिट्टिया, एवं कम्मं रागदोसेहिं जीवो पढमं बंधइ, पच्छा तं परिणाम अमुंचंतो पुढे करेइ, तेणावि संकिलिद्वेण परिणामेण किंचि निकाएइ, निकाइयं| निरुवक्कम उदयेण वेइज्जइ, अन्नहा तं न वेइज्जइ । ताहे सो गोट्ठामाहिलो वारेइ–एरिसं न संभवइ, न तया एरिसं अम्हेहिं सुयं-जइ य एवं कम्मं बद्धं पुढे निकाइयं, एवं भो! मोक्खो न भविस्सइ। तो खाइ किह बज्झइ ? । भणइसुणह-जहा कंचुओ कंचुइणं पुरिसं फुसइ न उण सो कंचुओ सरीरेण समं बद्धो, एवं चेव कम्मं पि पुढे न उण बद्धं जीवपएसेहिं समं, जस्स बद्धं तस्स कम्मसंसारवोच्छित्ती न भविस्सइ, एत्तियमायरिएहिं अम्हं कहियं, एसो न याणइ । ताहे विंझो संकिओ समाणो पुच्छिउं गओ 'मा मए अन्नहा गहियं हविजा' । ताहे पुच्छिया
१शिक्षयित्वा ।