________________
(0X3XCX
श्रीउत्तरा- देवयाए जीवा अजीवा य दिन्ना, 'नोजीवे णत्थि' त्ति भणइ । अजीवे वा पुणो देइ । एवमाइगाणं चोयालसएण पुच्छाणं ध्ययनसूत्रे निग्गहिओ सो । णयरे य घोसियं - जय महावीरवद्धमाणसामि त्ति । आयरिएहिं रुट्ठेहिं भूइखेलमल्लो सिरे पक्खित्तो । श्रीनैमिच- तेण स श्चैव भूई अंगीकया । सो य निविसओ कओ । पच्छा 'निव्हवो' त्ति काऊण उग्घाडिओ । छट्ठओ एसो । तेण वइसेन्द्रीयवृत्तिः सियसुत्ता कया । छउलूगो य गोत्तेणं, तेण छलुगो त्ति जाओ । चोयालसयं पुण पुच्छाण आवस्सयाओ मुणेयवं ॥ ६ ॥
॥ ७३ ॥
सप्तममाह — पंचसया चुलसीया, तइया सिद्धिं गयस्स वीरस्स । अबद्धियाण दिट्ठी, दसपुरणयरे समुप्पन्ना ॥ १ ॥ देविंदवंदिया रक्खियज्जा दसपुरं गया । महुराए य अकिरियवाई उट्ठिओ । जहा – 'णत्थि माया णत्थि पिया' एवमाइनाहियवाई । तत्थ संघसमवाओ कओ । तत्थ पुण बाई णत्थि । ताहे 'अज्जरक्खिया जुगप्पहाण' त्ति तेसिं समीवे साहुणो पेसिया । ते य आगया । तेसिं साहिति । ते य महल्ला । ताहे तेहिं गोट्ठामा हिलो पट्टिओ । तस्स य वायलद्धी अत्थि । सो गओ । तेण सो बाए पराजिओ । सो वि ताव तत्थ सड्डेहिं आभट्ठो वरिसारते ठिओ । इओ य आय|रिया समिक्खंति — को गणहरो हविज्जा ? | चिंतियं च - वूढो गणहरसद्दो, गोयममाईहिं धीरपुरिसेहिं । जो तं ठवइ अपत्ते, जाणतो सो महापावो ||२|| ताहे दुब्बलियापूस मित्तो समिक्खिओ । जो पुण तेसिं सयणवग्गो सो बहुओ, तस्स य गोट्ठामाहिलो वा फग्गुरक्खिओ वा अणुमओ । गोडामाहिलो आयरियाण माउलओ । तत्थ आयरिया सधे सहावित्ता दिट्ठतं करेंति निष्फावकुडो तेल्लकुडो घयकुडो य-ते पुण हेट्ठाहुत्ता कया निष्फावा सधे निंति, तेल्लमवि णेति । तत्थ पुण अवयवा लग्गंति, घयकुडे बहुं चैव लग्गइ; एवमेवाहमज्जो ! दुब्बलियापुस्तमित्तं पइ सुत्तत्थतदुभए निष्फावकुडसमाणो जाओ, फग्गुरक्खियं पर तेलकुडसमाणो, गोट्ठामाहिलं पइ घयकुडसमाणो, एवमेस सुत्ते अत्थे
१ विज्ञप्तः ।
तृतीयं चतुरङ्गीयाऽध्ययनम् ।
सप्तमनि
वो
जीवप्रदे
शाबद्धकर्मवादी गोष्ठामाहिलः ।
॥ ७३ ॥