________________
2XOXO
श्रीउत्तरा- वा । तस्स भज्जा ताव न जेमेइ सुएइ वा जाव नागओ भवति । सा निचिन्ना । अन्नया मायरं सा वड्डेइ-तुम्ह पुत्तो ध्ययनसूत्रे दियहे दियहे अड्डरत्ते एइ, अहं जग्गामि छुहाइया य अच्छामि । ताहे ताए भण्णइ-मा दारं देजाहि, अहमज्ज श्रीनैमिच- जग्गामि । सो दारं मग्गइ । इयरीए अंबाडिओ भणिओ य-जत्थ इमाए वेलाए उग्घाडियाणि दाराणि तत्थ वच्च ।। न्द्रीयवृत्तिः भवियवयाए तेण मग्गंतेण उग्घाडिओ साहुपडिस्सओ दिट्ठो । तत्थ गओ। वंदइ साहू । भणइ य-पवावेह ममं । नेच्छंति।
सयमेव लोओ कओ । ताहे से लिंगं दिन्नं । ते विहरिया । पुणो वि आगयाणं रन्ना कंबलरयणं से दिन्नं । आयरिए॥७५॥
Xणावि 'किमेएण जईणं ?, किं गहियं ?' ति भणिऊण तस्स य अणापुच्छाए फालियं, णिसिज्जाओ कयाओ । तओ कसा
इओ। अन्नया जिणकप्पिया वन्निजंति, जहा-"जिणकप्पिया य दुविहा, पाणीपाया पडिग्गधरा य । पाउरणमपाउरणा, एकेका ते भवे दुविहा ॥ १॥” इत्यादि । सो भणइ--किं एस एवं न कीरइ ? । तेहिं भणियं-एस वोच्छिन्नो। तेण भणियं-ममं न वोच्छिज्जइ त्ति सो चेव परलोगत्थिणा कायवो ॥ तत्रापि सर्वथा निःपरिग्रहत्वमेव श्रेयः । सूरिभिरुक्तम्-धर्मोपकरणमेवैतत् न तु परिग्रहः । तथा हि-जन्तवो बहवः सन्ति, दुर्दर्शा मांसचक्षुषाम् । तेभ्यः स्मृतं दयार्थं तु, रजोहरणधारणम् ॥१॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसङ्कोचने चेष्टं, तेन पूर्व प्रमार्ज|नम् ।। २ ।। तथा च-सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च, विज्ञेया मुखवस्त्रिका |॥ ३ ॥ किश्च-भवन्ति जन्तवो यस्माद्भक्तपानेषु केषुचित् । तस्मात्तेषां परीक्षार्थ, पात्रग्रहणमिष्यते ॥ ४ ॥ अपरश्चसम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थीद, स्मृतं चीवरधारणम् ॥ ५ ॥ शीतवातातपैर्दशै-मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं, न सम्यक संविधास्यति ॥ ६ ॥ तस्य त्वग्रहणे यत्स्यात्, क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तत् ॥ ७ ॥ यः पुनरतिसहिष्णुतयेतदन्तरेणापि न धर्मबाधकस्तस्य नैतदस्ति । तथा
तृतीयं चतुरङ्गीयाऽध्ययनम् । अष्टमनि
हवो बोटिकदिगम्बरमतस्थापकः शिवभूतिः।
॥ ७५॥