SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ XXCXCXXX श्रीउत्तरा- गए व" त्ति करेण्वा मार्गेण - निजपथेन अपहृतः - आकृष्टः करेणुमार्गापहृतः 'गज इव' हस्तीव, स हि मदान्धो ऽप्यदूरवर्त्तिनीं ध्ययनसूत्रे करिणीमुपदर्श्य तद्रूपादिमोहितः तन्मार्गानुगामितया गृह्यते, ततः सङ्ग्रामादिषु विनाशमाप्नोति । आह— एवं चक्षुरा श्रीनेमिच- दीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्य दृष्टान्तत्वेनाऽभिधानम् ? उच्यते एवमेतत्, मनः प्राधान्यविवक्षया तु न्द्रीया एतन्नेयम् इत्यष्टसप्ततिसूत्रार्थः ।। २२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२-३३-३४-३५-३६-३७-३८-३९सुखबोधा ख्या लघुवृत्तिः । ॥ ३६२ ॥ CXCXOXOX ४०-४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१-५२-५३-५४-५५-५६-५७-५८-५९-६०-६१-६२-६३-६४६५-६६-६७-६८-६९-७०-७१-७२-७३-७४-७५-७६-७७-७८-७९-८०-८१-८२-८३-८४-८५-८६-८७-८८-८९| ९०-९१-९२-९३-९४-९५-९६-९७-९८-९९ ॥ उक्तमेवार्थं सङ्क्षेपत उपसंहारव्याजेनाऽऽह— विदित्थाय मणस्स अत्था, दुक्खस्स हेउं मणुयस्स रागिणो । ते चैव थेवं पि कयाइ दुक्खं, न वीयरागस्स करिंति किंचि ॥ १०० ॥ व्याख्या -- 'एवम्' उक्तन्यायेन इन्द्रियार्थाः, चस्य भिन्नक्रमत्वाद् मनसोऽर्थाश्च उपलक्षणत्वाद् इन्द्रियमनांसि च दुःखस्य हेतवो मनुजस्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च । ते चैव स्तोकमपि कदाचिद् दुःखं न 'वीतरागस्ये'ति विगतरागद्वेषस्य कुर्वन्ति 'किश्चिदिति शारीरं मानसं चेति सूत्रार्थः ॥ १०० ॥ ननु न कश्चन कामभोगेषु सत्सु वीतरागः सम्भवति, तत्कथमस्य दुःखाभावः ? उच्यते न कामभोगा समयं उवेंति, न यावि भोगा विगई उवेंति । जेतप्पओसी य परिग्गही य, सो तेसु मोहा बिगई उवेइ ॥ १०१ ॥ व्याख्या—न कामभोगाः 'समता' रागद्वेषाऽभावरूपाम् 'उपयान्ति' उपगच्छन्ति हेतुत्वेनेति गम्यते, तद्धेतुत्वे हि XXXXX XXXO द्वात्रिंशं प्रमादस्था नाख्यम ध्ययनम् । प्रमादस्य स्थानानि । ॥३६२॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy