SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ प्रमादस्य स्थानानि । कस्यचित्सम्बन्धिनाऽवष्टम्भेन रहितः, मैथुनरूपाश्रवोपलक्षणं चैतत् ॥ उक्तमेवार्थ निगमयितुमाह-रूपाऽनुरक्तस्य नरस्य al'एवम्' अनन्तरोक्तप्रकारेण कुतः सुखं भवेत् कदाचित् किञ्चित् ?, किमित्येवम् ?, यतः 'तत्र' रूपाऽनुरागे उपभो गेऽपि 'वेशदुःखम्' अतृप्तिलाभतालक्षणबाधाजनितमसातम् , उपभोगमेव विशिनष्टि--'निर्वर्त्तयति' उत्पादयति, 'यस्य' उपभोगस्य कृते "गं" वाक्यालङ्कारे, 'दुःखं' कृच्छ्रम् आत्मन इति गम्यते ॥ इत्थं रागस्यानर्थहेतुतामभिधाय द्वेषस्याऽपि तामतिदेष्टुमाह-'एवमेव' यथाऽनुरक्तस्तथैव रूपे गतः प्रद्वेषमुपैति 'दुःखौघपरम्पराः' उत्तरोत्तरदुःखसमूहरूपाः, तथा प्रदुष्टचित्तः चस्य भिन्नक्रमत्वात् चिनोति च कर्म, 'यत्' कर्म "से" तस्य पुनर्भवति 'दुःखं दुःखहेतुः "विपाके' अनुभवकाले, इह परत्र चेति भावः । पुनर्दुःखग्रहणमैहिकदुःखापेक्षम् , अशुभकर्मोपचयश्च हिंसाद्याश्रवाऽविनाभावीति तद्धेतुत्वमनेनाऽऽक्षिप्यते ॥ इत्थं रागद्वेषयोरनुद्धरणे दोषमभिधाय तदुद्धरणे गुणमाह-रूपे विरक्तः उपलक्षणत्वाद् अद्विष्टश्च | मनुजः 'विशोकः' शोकरहितः सन् तन्निबन्धनयो रागद्वेषयोरभावात् एतेन' अनन्तरोपदर्शितेन "दुक्खोहपरंपरेणं" ति दुःखानाम् ओघाः-सङ्घातास्तेषां परम्परा-सन्ततिः दुःखौघपरम्परा तया 'न लिप्यते' न स्पृश्यते भवमध्येऽपि 'सन्' |तिष्ठन् , दृष्टान्तमाह-जलेनेव, वाशब्दस्योपमार्थत्वात् 'पुष्करिणीपलाशं' पद्मिनीपत्रं जलमध्ये सदिति शेषः ॥ इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि । एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च त्रयोदश सूत्राणि व्याख्येयानि ।। नवरम्-"हरिणमिए" त्ति मृगः सर्वोऽपि पशुरुच्यते, ततश्च 'हरिणगः' हरिणपशुः । तथा “बडिसविभिन्नकाए" त्ति | बडिशं-प्रान्तन्यस्तामिपो लोहकीलकः ॥ 'मनसः' चेतसो भावः-अभिप्रायः स चेह स्मृतिगोचरस्तं 'ग्रहणं' प्राचं वदन्ति, 'मनोज्ञं' मनोज्ञरूपादिविषयम् 'अमनोज्ञं' तद्विपरीतविषयम् । एवमुत्तरप्रन्थोऽपि भावविषयरूपाद्यपेक्षया व्याख्येयः। यद्वा स्वप्नकामदशादिषु भावोपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्राह्यः । “करेणुमग्गावहिए
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy