________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥ १८५ ॥
अथ चित्रसम्भूतीयाख्यं त्रयोदशमध्ययनम् ।
व्याख्यातं द्वादशमध्ययनम् । अधुना त्रयोदशमारभ्यते । अस्म चायमभिसम्बन्धः -- ' इहानन्तराध्ययने तपसि यत्नो विधेय इत्युक्तम्, तच कुर्वता निदानं परिहर्त्तव्यम् इति दर्शयितुं यथा तद् महापायहेतुस्तथा चित्र-सम्भूतोदाहरणेन निर्दिश्यते' इत्यनेन सम्बन्धेनायातस्यास्य चित्रसम्भूतीयाख्यस्याध्ययनस्यानुगमनार्थं चित्र सम्भूतवक्तव्यता ताव - दुच्यते । सा चेयम् —
सागेए णयरे चंडवडिंसयस्स रन्नो पुत्तो मुणिचंदो नाम आसि, सो य निव्विण्णकामभोगो सागरचंदस्स अंतिए पवइओ । अन्नया उग्गं पवज्जं करेंतो गुरूहिं समं विहरंतो संतरं पयट्टो, भिक्खट्ठा गामं पविट्ठो सत्थेण मुक्को, पच्छा अडवीए पब्भट्ठो । तं पि तण्हाछुहाकिलंतं पेच्छंति चत्तारि गोवालदारगा । तं पडियरिय तओ तद्देसणाए पsिबुद्धा पवज्जं पडिवज्जिया । दो दुगुंछं काऊण देवलोगं गया । ततो दसपुरे णयरे संडिल्लस्स माहणस्स जसमईए दासीए दो वि पुत्ता जमलगा तेणेव बंभणेण जाया, अइकंतबालभाषा जोषणं पत्ता । अन्नया छेत्तरक्खट्ठा अडविं गया । तत्थ वडपायबस्स हेट्ठा रतिं पत्ता । वडकोट्टराओ निग्गंतूण डको भुयंगमेण एगो दारगो । बीओ वि सप्पोवलंभनिमित्तं भमतो तेणेवाहिणा दट्ठो । तओ अकयपडियारा दो वि मया संता कालिंजरनगे मिगीए जमलन्तणेण जाया । पुचपीई संबंधाओ आसनं चरंता वाहेण एगेण चैष सरेण दो बि बिणिबाइया । तओ मयगंगातीरे दोवि हंसा एगाए रायहंसीए गन्भम्मि उबबन्ना, जाया कालकमेण, अइकंसबालभाषा जोषणं पत्ता । अन्नया तद्देव समं भमंता एगेण मच्छवत्रेण एगाए पासियाए झति गहिऊण कंधरं बालिऊण विणिवाइया । तओ वाणारसीए नयरीए महाधणसमिद्धस्स भूयदिशामिहाणस्स पाणाहिवइणो पुत्तताए उबबन्ना । तद्देव अईषपीईसंजुता वित्त-संभूयनामाणो य भायरो जाया ।
CXCXCXCXXXX
त्रयोदशं चित्रसम्भूतीयाख्य
मध्ययनम् ।
चित्र
सम्भूत
वक्तव्यता ।
॥ १८५ ॥