________________
X कपिलकेव
लिना साधुधर्मकथनम्।
'अणुहय-विट्ठ-चिंतियविवज्जियं सबमेव जं सुमिणं । जायइ अवितहफलयं, सत्थसरीरेहि जं दिढ॥१॥ पढमम्मि वासफलया, बीए जामम्मि होति छम्मासा । तइयम्मि तिमासफला, चरिमे सज्जप्फला होति ॥२॥ आरोहणं गो-विसकुंजरेसुं, पासाय-सेलग्ग-महादुमेसु । विट्ठाणुलेवो रुइयं मयंच, अगम्मगम्मं सुविणेसु धन्नं ॥ ३॥ तुरगारुहणे पथो, करह | खरे सेरिभे हवइ मन्नू । सिरछेयम्मि य रज, सिरप्पहारे धणं लहइ ॥ ४ ॥ दहि-छत्त-सुमण-चामर-वत्थ-ऽन्न-फलं च
दीव-तंबोलं । संख सुवन्नं मंतज्झओ य लद्धो धणं देइ ॥ ५॥ गय-वसह-अल्लमंसाण दंसणे होइ सोक्खधणलाभो। | रत्तवडखमणयाणं, मरणं पुण दंसणे होइ ॥ ६॥ करह तुरंगे रिच्छम्मि वायसे देवहसियकंपे य । मरणं महाभयं वा, सुविणे दिखे वियाणाहि ॥७॥ गायतं नच्चतं, हसमाणं चोप्पडं च अप्पाणं । कुंकुमलित्तं द९, चिंतेसु उवट्ठियं असुहं ॥ ८॥ दाहिणकरम्मि सेया-ऽहिमक्खणे होइ रजधणलाभो । नइ-सरतरणं सुरखीरपाणयं हवइ सुहहेऊ ॥ ९ ॥ सिरे सयसहस्सं तु, सहस्सं बाहुभक्त्रणे । पाए पंचसओ लाभो, माणुस्सामिसभक्खणे ॥ १०॥ दारग्गल-सेज्जा-सालभंजणे भारिया विणस्सेज्जा । पिइ-माइ-पुत्तमरणं, अंगच्छेए वियाणेज्जा ॥११॥ सिंगीणं दाढीणं, उवद्दवो कुणइ नूण रायभयं ।
'अनुभूत-दृष्ट-चिन्तितविवर्जितं सर्वमेव यत् स्वमम् । जायते अवितथफलदं स्वस्थ शरीरैर्यद् दृष्टम् ॥१॥ प्रथमे वर्षफलदाः, द्वितीये *यामे भवन्ति षण्मासाः । तृतीये त्रिमासफलदाः, चरिमे सद्योफला भवन्ति ॥२॥ आरोहणं गो-वृष-कुजरेषु, प्रासाद-शेलाग्र-महादुमेषु ।
विष्टानुलेपो रुदितं मृतं च, भगम्यगम्यं स्वमेषु धन्यम् ॥३॥ तुरगारोहणे पन्थाः , करमे खरे सैरिमे भवति मृत्युः। शिरश्छेदे च राज्यं, | शिरःप्रहारे धनं लभते ॥ ४॥ दधि-छत्र-स्वप्नं-चामर-वस्त्र-इन-फलं च दीप-तम्बोलम् । शङ्खः सुवर्ण मन्त्रध्वजश्च लब्धो धनं ददाति ॥५॥ गज-वृषभा-ऽऽर्द्रमांसानां दर्शने भवति सौख्य-धनलाभः । रक्तपटक्षपणकानां, मरणं पुनदर्शने भवति ॥ ६॥ करमे तुरने रिन्छे, वायसे देवहसितकम्पे च । मरणं महाभयं वा, स्वप्ने दृष्टे विजानीहि ॥७॥ गायन्तं नृत्यन्तं, हसन्तं म्रक्षन्तं चात्मानम् । कुकुमलिप्तं दृष्ट्वा, चिन्तय उपस्थितमशुभम् ॥ ८॥ दक्षिणकरे श्वेताहिभक्षणे भवति राज्यधनलाभः । नदी-सरस्तरणं सुरक्षीरपानकं भवति सुखहेतु ॥९॥