SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ अष्टम कापिलीयमध्ययनम् । श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । कपिलकेवलिना साधुधर्मकथनम्। ॥१३०॥ पुत्तो व पइट्ठा वा, नियलभुयापासबंधेसु ॥ १२ ॥ आसणे सयणे जाणे, सरीरे वाहणे गिहे । जलमाणे वि वुज्झेज्जा, सिरी तस्स समंतओ ॥ १३ ॥ आरोग्गं धणलाभो वा, चंदसूराण दंसणे । रज्जं समुद्दपियणे, सूरस्स गणे तहा ॥१४॥ इत्यादि ॥ 'अङ्गविद्यां च' शिरःप्रभृत्यङ्गस्फुरणतः शुभाऽशुभसूचिकाम् । तद्यथा| सिरफुरणे किर रज्ज, पियमेलो होइ बाहुफुरणम्मि । अच्छिफुरणम्मि य पियं, अहरे पियसंगमो होइ ॥१॥ गंडेसुं थीलाभो, कन्नेसु य सोहणं सुणइ सह । नेत्तंते धणलाभो, उठे विजयं वियाणाहि ॥२॥ पिढे पराजओ वि हु, भोगो अंसे तहेव कंठे य । हत्थे लाभो विजओ, वच्छे नासाए पीई य ॥ ३ ॥ लाभो थणेसु हियए, हाणी अंतासु कोसपरि- वुड़ी । नामीए थाणभंसो, लिंगे पुण इत्थिलाभो य॥४॥ कुल्लेसु सुउप्पत्ती, ऊरूहिं बंधुणो अणिडं तु । पासेसु वल्लहत्तं, वाहणलाभो फिजे भणिओ ॥ ५॥ पायतले फुरणेणं, हवइ सलाभ नरस्स अद्धाणं । उवरिं च थाणलाभो, जंघाहिं शिरसि शतसहस्रं तु, सहस्रं बाहुभक्षणे । पादे पञ्चशतं लाभो, मानुषामिषभक्षणे ॥१०॥ द्वारार्गल-शय्या-शालभञ्जने भार्या विनश्येत् । पितृ-मातृ-पुत्रमरणं, अगच्छेदे विजानीयात् ॥११॥ शृक्षिणां दंष्ट्रिणां, उपद्रवः करोति नूनं राजभयम् । पुत्रो वा प्रतिष्ठा वा, निगड| भुजापाशवन्धेषु ॥ १२ ॥ आसने शयने याने, शरीरे वाहने गृहे । ज्वलति अपि ऊोत, श्रीस्तस्य समन्ततः॥ १३॥ भारोग्यं धनलाभो वा, चन्द्रसूर्ययोर्दर्शने । राज्यं समुद्रपाने, सूर्यस्य ग्रहणे तथा ॥ १४॥' "शिरःस्फुरणे किल राज्य, प्रियमेलो भवति बाहुस्फुरणे। अक्षिस्फुरणे च प्रियं, अधरे प्रियसङ्गमो भवति ॥१॥ गण्डयोः स्त्रीलाभः, कर्णेषु च शोभनं शृणोति शब्दम् । नेत्राम्ते धनलाभः, ओष्टे विजयं विजानीहि ॥ २॥ पृष्ठे पराजयोऽपि खलु, भोगोंसे तथैव कण्ठे च । हस्ते लाभो विजयो, वक्षसि नासायां प्रीतिश्च ॥३॥ लाभः स्तनयोहदये, हानिरालासु कोषपरिवृद्धिः । नाभौ स्थानभ्रंशो, लिङ्गे पुनः खोलाभ नितम्बयोः सुतोत्पत्तिः, उर्वोः बन्धोरनिष्टं तु । पार्श्वयोर्वल्लभत्वं, वाहनलाभो घुण्टिकायां भणितः॥५॥ पादतले। स्फुरणेन, भवति सलाभो नरस्यावा । उपरि च स्थानलाभो, जङ्घयोस्स्तोकमध्वानम् ॥ ६॥ पुरुषांशमहिलायाः, पुरुषस्य दक्षिणा यथोक्तफलाः । महिलांशपुरुषमहिलयोः भवन्ति वामा यथोक्तफलाः॥७॥ ॥१३०॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy