________________
oC
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
द्वादशं हरिकेशीयाख्यमध्य. यनम् ।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
हरिकेशचरित्रम्।
॥१७४ ॥
सह गया जक्खाययणं । पूइऊण य जक्खपडिमं पयाहिणं कुणंतीए दिट्ठो मलमइलियसवंगो जुन्नमलिणोवगरणो पणट्ठरूवलावन्नो अइदूसहतवसोसियसरीरो मुणी । तं च दट्टण मूढत्तणओ निच्छूढमणाए । 'पावा एसा, जा महरिसिं निदेइ' त्ति भावितेण अहिट्ठिया जक्खेण असमंजसाइं विलविउं पयत्ता । कह कह वि नीया मंदिरं । तं तहाविहं दट्ठण विसन्न
चित्तेण राइणा वाहराविया गारुडिया भोइयभट्टचट्टाइणो त्ति। अवि य-जो वरडि पि न याणइ, नरवइणा सो वि X तत्थ वाहरिओ । नेहाउलाण अहवा, केत्तियमेत्तं तु पुरिसाणं? ॥१॥ तओ समाढत्ता धनंतरिविन्भमेहिं वेज्जेहिं चउ
प्पगारा किरिया । न जाओ विसेसो। पुणो वि पउत्ता जंततंतरक्खामंडलाइणो । ते वि ऊसरभूमिनिहिय व बीया जाया all निष्फल त्ति । अवि य-इय जाहे विग्गुत्ता, सधे विजाइणो तओ जक्खो । जंपइ पत्तम्मि ठिओ, एयाए. निंदिओ
साहू ॥१॥ तो जइ णवरं तस्सेव देह मुंचामि नऽन्नहा मोक्खो । रन्ना वि जीवउ त्ति य, पडिवन्नं जक्खवयणं तु ॥२॥ तओ समासत्थसरीरा सबालंकारविभूसिया गहियविवाहोवगरणा सहिसहिया महाविभूईए गया महरिसिणो समीवं, पायवडणपञ्चुट्ठियाए य विन्नत्तमणाए सह महल्लएहिं-महरिसि! गिण्हसु मज्झ सयंवराए करं करेणं ति । मुणिणा भणियंभद्दे ! अलं एयाए संकहाए बुहजणपरिनिंदियाए । अवि य-इत्थीहिं समं वासं, पि जे न इच्छंति एगवसहीए । कह ते णिययकरेहि, रमणीण करे गहिस्संति ? ॥१॥ सिद्धिवहुबद्धरागा, असुईपुन्नासु कह णु जुवईसु । रजति महामुणिणो, गेवेजयवासिदेवे व ? ॥२॥ ततो संजायाऽमरिसेण जक्खेण पच्छाइऊण रिसिरूवं विउरुविऊण नाणाविहरूवाणि ओछूढा, | वेलविया सर्व पि रयणिं । पभायसमए सुमिणमिव मन्नमाणा विमणदुम्मणा परियणाणुगम्ममाणा गया पिउसमीवं । पविसंती भणिया राइणो पुरओ उवलद्धवुत्तंतेण रुद्ददेवपुरोहिएण-देव ! इसिपत्ती एसा, तेण मुक्का बंभणाण होइ । तओ 'इमं चेव एत्थ पत्तयालं' ति मन्नमाणेण दिन्ना तस्सेव राइणा । अवि य-पावनिमित्तं काउं, जा रिसिणा उज्झिया
॥१७४॥
XOXOXOXE