SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ **** XCXCX+ 'अदुट्ठों' त्ति न वावाइओ । तओ तं पेच्छिऊण चिंतियं बलेण - अहो ! निययदोसेहिं पाणिणो आवयाण मंदिरं भवंति, जेणं 'सविसों' त्तिणिययभएण वावाइओ सप्पो, इयरो वि 'निधिसो' त्ति मुक्को। 'नियगुणदोसेहिंतो, संपय-विवयाओ होंति पुरिसाणं । ता उज्झिऊण दोसे, एहि पि गुणे पयासेमि ॥ १ ॥' एवं भावेमाणो तक्खणसंजायजाइसंभरणो सुमरियविमाणवासो जाईमयदारुणत्तणं च भाविंतो संविग्गो धम्मं सोऊण साहुमूलम्मि णिविन्नभवपवंचो मायंगमहरिसी जाओ । गहियसाहुकिरिओ छट्ठट्ठम दसम दुवालसम- ऽसद्धमास-मास - चउमासखमणेहिं सोसियसरीरो कमेण विहरमाणो संपत्तो पास जिणजम्मोव सोहियं तियसनयरिसच्छहं वाणारसिं । आवासिओ मुणिजणपसत्थे तिंडुगाभिहाणे उज्जाणे । तत्थ य गंडीतिंडुगो नाम जक्खो परिवसइ । सो य असरिसगुणावज्जिओ तं चैव महरिसिं पज्जुवासिंतो चिट्ठइ । अन्नेण जक्खेण आगंतूण पुच्छिओ गंडीतिंडुगजक्खो - कीस ण दीससि ? । तेण भणियं - एस महप्पा मम उज्जाणे चिट्ठइ, एवं | पज्जुवासिंतो चिट्ठामि । सो वि पडिबुद्धो महरिसिचरिएण । अवि य - दहुं मुणिस्स चरियं, पडिबुद्धो सो वि तिंडुगं भइ । तं चिय मित्त ! कयत्थो, जस्स वणे वसइ तव एसो ॥ १ ॥ मज्झ वि वसंति मुणिणो, उज्जाणे तो खणंतरं एकं । गंतूण तेवि सहसा, वंदामो एव भणिऊणं ॥ २ ॥ ते तत्थ गया दिट्ठा, मुणिणो कह वि हु पमायओ विकहं । कुणमाणा तो गाढं, अणुरत्ता तम्मि ते जक्खा || ३ || एवं च भावसारं तिंदुगजक्खस्स महरिसिं थुणंतस्स जाइ कालो त्ति । | अवि य-भावेण वंदमाणस्स महरिसिं तस्स पूयपावस्स । वच्चइ सुहेण कालो, हरिणो व जिणं तस्स ॥ १ ॥ तत्थ य कोसलियराइणो धूया भद्दाऽभिहाणा नाणाविहपरियणाणुगम्ममाणा खज्जभोज्जगंधमल्लविलेवणपडलधरीहिं चेडीहिं १ 'सोय रिसिगुणावज्जिओ' इति पाठान्तरम् । स च यक्ष ऋषिगुणावर्जित इत्यर्थः । असद्दशगुणैः - असमानगुणैरावर्जितः, अर्थात्तद्गुणसदृशा गुणा नान्यस्मिन् साधौ, अतोऽसदृशगुणैरावर्जित इत्यर्थः । हरिकेश - चरित्रम् |
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy