SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ द्वादशं | हरिकेशीयाख्यमध्ययनम् । हरिकेशचरित्रम् । पादूका श्रीउत्तरा-1 संवेगाइसओ सोमदेवपुरोहिओ गंतूण तस्स समीवं निक्खंतो । गहिया सिक्खा, पालेइ सामन्नं, परं 'उत्तमजाई अहं' ति ध्ययनसूत्रे वहेइ जाइगारवं, करेइ य रूवाइमयं, ण उण परिहावेइ-जहा णत्थि किं पि संसारे अवलेवकारणं, जओ सुभा य असुभा श्रीनेमिच-13 य परिणामा सवे वि कम्माणुभावेण परावत्तमाणा चेवेत्थ जीवाणं । भणियं च-सुरो वि कुकुरो होइ, रंको राया वि जायए। न्द्रीया दिओ वि होइ मायंगो, संसारे कम्मदोसओ॥१॥ अन्नं च-न सा जाई न सा जोणी, न तं ठाणं न तं कुलं । न जाया सुखबोधा- न मुया जत्थ, सबे जीवा अणंतसो ॥२॥ किश्च-उत्तमत्तं गुणेहिं चेव पाविजई ण जाईए । उक्तञ्च-"गुणैरुत्तमतां ख्या लघु- याति, न तु जातिप्रभावतः। क्षीरोदधिसमुत्पन्नः, कालकूटः किमुत्तमः॥३॥" अन्यच्च-कौशेयं कृमितः सुवर्णमुपलाद् वृत्तिः । दूर्वा च गोलोमतः, पकात्तामरसं शशाङ्कमुदधेरीन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिर्गोपित्ततो रोचना, जाता लोकमहर्घतां निजगुणैः प्राप्ताश्च किं जन्मना ? ॥४॥ एवमाइअभावियपरमत्थो सो जाइमयाइथद्धो कालक्कमेण मओ ॥१७३॥ समाणो पत्तो तियसालयं । मुणिओ पुवभववुत्तंतो, णिवत्तियतियसकायचो य सह तियसरामाहिं भोगे भुंजिउं पयत्तो। एवं च भोगासत्तस्स वोलीणाणि णेगाणि पलिओवमाणि । ठिइक्खएण य ततो चुओ संतो गंगाए तीरे बलकोट्टामिहाणस्स हरिएसाहिवस्स गोरीए भारियाए कुच्छिसि उववन्नो । सा य कुसुमियं वसंतसिरिसमद्धासियं चूयं दट्ठण पडिबुद्धा । सुमिणपाढयाण सिटुं । तेहिं वि समाइट्ठो पहाणपुत्तजम्मो । कमेण पसूया दारयं ति । अवि य-जाईमयावलेवा, मायंगकुलम्मि एस उववन्नो । सोहग्गरूवरहिओ, णियबंधूणं पि हसणिज्जो ॥१॥ पइट्ठियं च से नाम बलो त्ति । वढूतो सम्वत्थ भंडणरओ विसपायवो विव जाओ सधेसि उधेयकारी । अन्नया पत्ते वसंतूसवे पाणभोयणणचणपराण बंधूण मज्झाओ डिंभरूवेहिं सह भंडणं करेंतो निच्छूढो । पासडिओ य ताणि पेच्छति कीलंताणि । थेववेलाए य आगओ ताण मज्झेण विसहरो, 'सप्पो सप्पो' त्ति वाहरिओ तेहिं, वावाइओ य सो मायंगेहिं । पच्छा तह चिय आगओ दीवओ, सो ॥१७३॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy