________________
३० अ० ३०
XXX
रिंदसुया । स चिय पुरोहिएणं, गहिया सुहकारणं काउं ॥ १ ॥ एवं च पुरोहियरस तीए सह विसयहमणुहवंतस्स बोलीणो कोइ कालो। वाहिं च रुद्ददेवेन जन्नं जयते सा पत्ती कया । तत्थ संपत्ता तो चट्टभट्टाइयो । |इओ य मासपारण पंचसमिओ तिगुत्तो गोयरचरियाए समतो जन्नवाम्म पविडो महारमा भिक्खट्टा इत्यादि । । * शेषकथानक सूत्रादेवाऽवसेयम् । तचदम्-
सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएस बलो णाम, आसी भिक्खू जि ंदिओ ॥ १ ॥ व्याख्या—'श्वपाककुलसम्भूतः ' चाण्डालकुलोत्पन्नः, उत्तरान् गुणान् - ज्ञानादीन् धारयतीत्युत्तरगुणवरः, सूत्रे तु पूर्वापरनिपातः प्राकृतत्वात् 'मुनिः' प्रतीतः, श्वपाककुलोत्पन्नोऽपि च कदाचित् संवासादिना अन्यथैव प्रतीतः स्यात्, अत आह— 'हरिकेश:' हरिकेशतया श्वपाकतयेत्यर्थः सर्वत्र प्रतीतः 'बलो नाम' वलाभिधानः आसीत् भिक्षुर्जितेन्द्रिय इति सूत्रार्थः ॥ १ ॥
XXX
इरिएसण भासाएउच्चारसमिईसु य । जओ आयाणणिक्खेवे, संजओ सुसमाहिओ ॥ २ ॥ व्याख्या - ईर्ष्या च एपणा च भापा च एकारचा लाक्षणिकः, उच्चारश्च सूचकत्वात् सूत्रस्य उच्चारणश्रवणादिपरिष्ठापनम् ईर्येपणाभापोच्चाराः तद्विपयाः समितयस्तासु यतः यन्नवान्, पूर्वचशब्दस्य भिन्नक्रमत्वाद् 'आदाननिक्षेपे च' पीठफलकादेर्यहणस्थापने यत इति किम्भूतः सन् ? 'संयतः ' संयमान्वितः 'सुसमाहितः' सुष्ठु समाधिवानिति सूत्रार्थः ॥ २ ॥ तथा-
मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । भिक्वट्टा भइज्जम्मि, जन्नवाडवडिओ ॥ ३॥ भिनत्ति सदसद्नुष्ठानेन क्षुधं अष्टविधं कर्मेति भिक्षुः ।
XXX
*•**•*•*•*•*•*•
हरिकेशमु
सोत्री
।