________________
संतहं । अन्नासत्तहं विसम सल्लु जरु घोरु विमुक्कहं, पिउ घडिया केहिं वि दलेहिं जाणेवि न सकहं ॥ ४ ॥ इय विसमसहावइ वल्लहइ, जो रागाउरु रइ करहिं । सुहपसइहिं कारणि मूढमइ, दुरियखारि सो उरि धरइ ॥ ५ ॥ तहा – अज न दिट्ठउं अज्ज रुडु सब्भाउ न बोल्लइ, पवसिउ अज्जु न रमिडं अज्ज अणुरत्तु न चलइ । अज्ज विरत्तड अवरु अज्जु नज्जइ उधिग्गउं, इय वल्लहिं मुहु गरुयचिंतसंताविहिं लग्गउं ॥ ६ ॥ इय मुणिवि न रज्जइ जो कहवि, न य जो विसएहिं आरमइ । सुकयत्थु वियक्खणु सो सुहिउ, तसु समाहि पर परिणमइ ॥ ७ ॥ ता सहा उज्झिऊण भोगसंग | छिंदिऊण मोहपासं— जाव न जरकडपूयणि सवंगिड गसइ, जाव न रोगभुयंगु उग्गु निद्दउ डसइ । ताव धम्मि मणु दिज्जउ किज्जउ अप्प हिउ, अज्जु कि कल्लु पयाणउ जिउ निञ्च पहिउ ॥ ८ ॥' एवं चिंतिय पंचमुट्ठियं लोयं काऊण पाउयं कंबलरयणं, तमेव छिंदित्ता रयहरणं करेत्ता रन्नो पासमागओ - धम्मेण वड्ढाहि, एयं चिंतियं । राया भणइ — सुचिंतियं । निग्गओ । पेच्छह कवडत्तणेण गणियाघरं पविसइ न व ? त्ति । आगासतले गओ पेच्छइ-मयकलेवरस्स जणो अवसरइ मुहाणि य ठएइ, सो भयवं तद्देव जाइ । राया भणइ — निविण्णकामभोगो भगवं ति । सिरिओ ठविओ । सो | संभूइविजयसूरिस्स पासे पवइओ । सिरिओ वि किरि भायनेद्देण कोसाए गणियाए घरमल्लियइ । साय अणुरता
घोरो विमुक्तानां प्रियो घटितः कैरपि दलैः ज्ञातुं न शक्यते ॥ ४ ॥ इति विषमस्वभावे वल्लभे, यो रागातुरो रतिं करोति । सुखप्रसृतेः कारणेन मूढमतिः, दुरितखारीं स उरसि धरति ॥ ५ ॥ अद्य न दृष्टोऽद्य रुष्टः सद्भावं न ब्रूते, प्रोषितोऽद्य न रमितोऽथाऽनुरक्तो न चलति । अद्य विरक्तोsपर आर्यः ज्ञायते उद्विग्नः, इति वल्लभे मुहुर्गुरुकचिन्तासन्तापे लग्ने ॥ ६ ॥ इति ज्ञात्वा न रज्यते यः कथमपि न च यः विषयेषु आरमते । सुकृतार्थो विचक्षणः स सुखितस्तस्य समाधिः परा परिणमते ॥ ७ ॥ यावन्न जराकटपूतना सर्वाङ्गमुद्रसते, यावन्न रोगभुजङ्ग उम्रो निर्दयं इसति । तावद्धमें मनो दीयतां क्रियतामात्महितमद्य किं वा कल्ये प्रयाणं जीवो नित्यपथिकः ॥ ८ ॥'
•CXCXCXCXCXCXCX
XOX