________________
द्वितीयं परीषहाध्ययनम् ।
श्रीउत्तरा-IXIवहरियतालउडस्स छिन्नं सीसं सिरिएणं । जाओ हाहारवो। रायणा भणियं-किमेयं भो!? । सिरिएण भणियं-देव! ध्ययनसूत्रे तुह सासणाऽइकमकारी एस, तेण देवो न पायवडियस्स वि पसीयइ त्ति, ता किं एइणा दुरायारेण ?, अहं खु देवस्स श्रीनैमिच- सरीररक्खगो, ता जो देवस्स आणं अइक्कमइ तेण पिउणा वि न कज्जं, एत्थ ट्ठियस्स ममं चेव अवसरो नऽन्नस्स, जओ न्द्रीयवृत्तिः एवंविहे चेव पए निउत्तो हं देवेण । भणियं च-'मोत्तूण सयणकजं, सामियकजं करंति वरभिच्चा । अन्नह चंचलनेहा,
आराहिजंति कह पहुणो? ॥२॥' राइणा चिंतियं-एवं पि निप्पिहाणं लोओ अन्नहा मंतेइ, ता नूणं वररुइपउत्तो डंभो एसो ॥२९॥
त्ति, ता अकजकारी अहं, जो एवंविहमुवेक्खंतो ठिउ त्ति, ता संपय परिसंठवेमि एयं । तओ भणियं-कुमार! जं अम्हं कुनयफलमेरिसं जायं तत्थ मा विसायं गच्छसि, अहं ते सवं संपाडेमि । एवमासासिय सयमेव महाविभूईए अग्गिम्मि सक्कारिओ सगडालो । भणिओ सिरिओ-कुमाराऽमञ्चत्तणं गिण्हसु । सो भणइ-मम भाया जेट्ठो थूलभद्दो, तस्स बारसं वरिसं गणियाघरं पविट्ठस्स तस्स दिजउ । सो सहाविउ राइणा भणिओ य-पडिवजसु कमागयममञ्चपयं । सो भणइ-चिंतेमि । एत्थ असोगवणियाए चिंतेसु । सो तत्थ अइगओचिंतिउमाढत्तो-केरिसं भोगकज रज्जकज्जवक्खित्ताणं? बहुसावजवावारकारणं अमच्चत्तणं परिपालिऊण नरगं जाइयत्वं होही, एए य परिणामदुस्सहा विसया, को एयकारणे दुल्लहं नरत्तं लड़े हारेइ ?, भणियं च 'बहुविहजम्मकुडंगगहणि संसारवणि, लद्धइ माणुसजम्मि रम्मि तक्खणमरणि । जे विवेइजणनिदिउ इंदियसुह महहिं, ते इह लद्धी कोडि वराडिय हारवहिं ॥३॥ तम्हा विसयसुहनिबंधणपियजणाओ परमत्थओ न किंचि सुहं, अवि य-'इंदयालु दीसंतु नाइ जुयहियउ रमंतह, माणहिउ हुयवहसमाणु विससमु पव
१ बहुविधजन्मकुडङ्गगहने संसारवने, लब्धे मनुष्यजन्मनि रम्ये तत्क्षणमरणे। ये विवेकिजननिन्दितं इन्द्रियसुखं कांक्षन्ते, ते इह लब्धां कोटिं वराटिकया हारयन्ति ॥३॥'
२ 'इन्द्रजालं दृश्यमानमिव युवहृदये रमता, मानार्थिनां हुतवहसमानः विषसमः प्रवसताम् । अभ्यासक्तानां विषमं शल्यं ज्वरो
२९
॥