________________
XOXOXOXOXOXOXOXOXOXOXOXOX
दाऊण इमं पाढेइ-'राय नंदु न वि याणइ, जं सगडालु करेसइ । राय णंदु मारेत्ता, सिरियं रजि ठवेसइ ॥१॥' ताई पढंति । राइणा सुयं, गवेसावियं, दिट्ठा आओगसामग्गी । कुविओ राया।जओजओ सगडालो पाएसु पडइ तओ तओराया पराहुत्तो ठाइ । नायं च सगडालेणं-अईव अनियन्तिओवट्ठाविओ कोवो देवस्स, ता एयं एत्थ पत्नयालं-मम एगस्स वहे अवगच्छइ कुडुंबवहो । एवं चिंतिय गओ सभवणं । राइणो अंगरक्खो नियपुत्तो भणिओ सिरियओ-भो सिरियय !
ईइसो वुत्तंतो ता एत्थ एवं पत्तयालं-मम राइणो पायवडियस्स सिरं छिंदिज्जाह । एवंभणिओ अकंदिउमाढत्तो KI सिरियओ-हा ताय! किमहं कुलक्खयंकरो उप्पन्नो जेण ईइसं आइससि ममं? ता किं बहुणा?-ममं चेव तस्स पुरओx
वावाएह, देह बलिं कुलोवसग्गस्स । मंतिणा भणियं—न कुलक्खयंकरो तुमं किंतु कुलक्खयंतकरो, न य ममं मतियमंतरेण कुलक्खयंतो हवइ तो कुणह एयं । कुमारेण भणियं–ताय ! जं होउ तं होउ, नाऽहं गुरुवहं करोमि । मंतिणा भणियंअहं सयमेव अत्ताणयं तालउडविसब्भवहारेण वावाइस्सं, तुम वावन्नस्स खग्गं वाहेजसु, अलंघणीया गुरवो भवंति ता संपाडेयचं एयं, न एस अवसरो अकंदियस्स, उद्धरह कुलं अइवसणकूवाओ, अवणेह मज्झ अयसपंकं । एवं सुणिऊण-'अहो! संकडं समावडियं ति एगत्तो गुरुवयणलंघणं अन्नत्तो गुरुसरीरपहरणं ता न याणामो किं पि कहामो,
अहवा वावाएमि अत्ताणयं किंतु वावाइए अत्तए कुलक्खओ अयसो य तहडिओ चेव, जओ भणिस्संति लोया-फलियं XIसे पावं ति, एवं उभयपासरज । इमं चिंततो 'गुरुवयणमलंघणीयं' ति भणिय पडिवज्जाविओ सिरिओ तं सवं । तओ गओ
सिरिओ रायसमीवं पिट्ठओ सगडालो।तं च दट्ठण अन्नाभिमुहो ठिओराया। आसीणो सगडालो। भणियाइं दो तिन्नि वयणाई जहोचियाइं। न जंपियं राइणा । तओ निवडिओ रायचलणेसु ।रोसेण य अन्नओहुत्तो जाओ राया । तओ अध्भ
१ राजा नन्दो नापि जानाति, यत् शकटालः करिष्यति । राजानं नन्दं मारयित्वा श्रीयकं राज्ये स्थापयिष्यति ॥१॥'