________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥८
॥
XOXOXOXOXOXOXOXEXEXXEXX
कदाशयः । यत आहुः-धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात्पुनर्निस्तरन्ते । धनेभ्यो विशिष्टो न लोकेऽस्ति
चतुर्थ कश्चि-द्धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥ १ ॥ इति तन्मतमपाकर्तुमाह
| असंस्कृताजे पावकम्मेहि धणं मणुस्सा, समाययंती अमई गहाय ।
ख्यमध्ययपहाय ते पासपयहिए णरे, वेराणुबद्धा नरयं उति ॥२॥
नम् । व्याख्या-'ये' केचन 'पापकर्मभिः' कृषिवाणिज्यादिभिः अनुष्ठानः 'धनं' द्रव्यं 'मनुष्याः' मनुजाः, तेषामेव प्रायस्तदर्थोपायप्रवर्तनाद् इत्थमुक्तम् , 'समाददते' स्वीकुर्वन्ति 'अमति' कुमतिम् उक्तरूपां 'गृहीत्वा' सम्प्रधार्य 'प्रहाय' |
Gax अर्थाभिप्रकर्षेण हित्वा धनमेव प्रकृतं, 'ते' धनकरसिकाः पाशा इव पाशा:-बन्धनहेतुत्वात् ख्यादयः । उक्तञ्च-“वारी
लाषेण धर्म गयाण जालं, तिमीण हरिणाण वग्गुरा चेव । पासा य सउणयाणं, णराण बंधत्थमित्थीओ ॥ १ ॥ उन्नयमाणा अक्ख
प्रति मा लिय-परकमा पंडिया कई जे य । महिलाहिं अंगुलीए, नच्चाविजंति ते वि नरा ॥२॥" तेषु पाशेषु “पयट्टिय" त्ति
प्रमादीः, आर्षत्वात् प्रवृत्ताः पाशप्रवृत्ताः 'नराः' पुरुषाः, पुनरुपादानं आदरख्यापनार्थ, 'वैरानुबद्धाः पापेन सततमनुगताः 'नरकं'
अत्र चौररत्नप्रभादिकम् 'उपयान्ति' गच्छन्ति । ते हि द्रव्यमुपाय॑ रुयादिष्वभिरमन्ते, तदभिरत्या च नरकादिगतिभाज एव
दृष्टान्तः। भवन्तीति भावः । तस्माद् इहैव बन्ध-वध-मारणहेतुतया परत्र च नरकप्रापकत्वेन तत्त्वतः पुरुषार्थ एव न भवति अर्थ इति तदभिलाषेण धर्म प्रति मा प्रमादीः इत्युक्तं भवति । इहैवैहिकामुष्मिकापायदर्शकमुदाहरणम् । तत्र च वृद्धसम्प्रदायः___ एगम्मि नगरे एगो चोरो, सो रत्तिं विभवसंपन्नेसु घरेसु खत्तं खणिउं सुबहुं दबजायं घेत्तुं अप्पणो घरे- ||८०॥
१ "बारि गजानां जालं, तिमीनां हरिणानां वागुरा चैव । पाशाश्च शकुनकाना, नराणां बन्धार्थ स्त्रियः॥१॥
उन्नतमाना अस्खलितपराक्रमाः पण्डिताः कवयो ये च । महिलाभिरडल्या, नर्यन्ते तेऽपि नराः ॥ २ ॥"