SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ गदेसे कूवं सयमेव खणित्ता तत्थ दवजायं पक्खिवइ । जहिच्छियं सुवन्नं दाऊण कन्नगं विवाहेउं पसूयं संति उद्दवेत्ता XIतत्थेवागडे पक्खिवइ ‘मा मे भज्जा चेडरूवाणि य परूढपणयाणि होऊण रयणाणि परस्स पगासिस्संति' । एवं कालो |* | वच्चइ । अन्नया तेणेगा कन्नगा विवाहिया अईव रूविणी । सा पसूया संती तेण न मारिया । दारगो य से अट्ठवरिसो जाओ । तेण चिंतियं-अइचिरं धारिया, एयं पुत्वं उद्दवेउं पच्छा दारयं उद्दविस्सामि । तेण सा उद्दवेउं अगडे पक्खित्ता । तेण य दारगेण गिहाओ निग्गच्छिऊण धाहा कया । लोगो मिलिओ । तेण भन्नइ–एएण मम माया मारिय त्ति । रायपुरिसेहिं सुयं । तेहिं गहिओ। दिट्ठो कूवो दवभरिओ, अट्ठियाणि सुबहूणि । सो बंधेऊण रायसभं समुवणीओ जायणापगारेहिं । सबं दवं दवावेऊण कुमारेण मारिओ ॥ __एवमन्येऽपि 'धनं प्रधानमिति तदर्थ प्रवर्त्तमानाः तदपहायैव अनर्थावाप्तितो नरकमुपयान्तीति सूत्रार्थः ॥ २॥ इदानीं कर्मणोऽवन्ध्यताम् अभिधत् प्रकृतमेवार्थ द्रढयितुमाह तेणे जहा संधिमुहे गहीए, सकम्मुणा किचइ पावकारी। एवं पया पेच इहं च लोए, कडाण कम्माण न मोक्खु अस्थि ॥३॥ व्याख्या-स्तेनः' चोरः 'यथेति दृष्टान्तोपन्यासे, 'संधिमुखे' क्षत्रद्वारे 'गृहीतः' आत्तः 'स्वकर्मणा' आत्मीया-| नमानेन 'कृत्यते' छिद्यते 'पापकारी' पापकर्ता । कथं पुनरसौ कृत्यते ? इति अत्र सम्प्रदायः एगम्मि नगरे एगो चोरो। तेण अभेजओ घरगस्स फलगचियस्स पागारकविसीसगसंठियं खत्तं खयं । खत्ताणि अमेगागाराणि-कलसागिई गंदावत्तसंठियं पउमागिई पुरिसागिइं च । सो य तं कविसीसयसंठियं खणतो घरसामिण चेइओ। तओ तेण अद्धपविट्ठो पाएमु गहिओ 'मा पविट्ठो संतो पहरणेण पहरिस्सइ' त्ति । पच्छा चोरेण
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy