SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ X श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥८१॥ मिच |वि बाहिरत्येण हत्थे गहिओ । सो तेहिं दोहिं वि बलवंतेहिं उभयहा कड्डिजमाणो सयंकियपागारकविसीसगेहिं फालिजमाणो अत्ताणो विलवइ । | 'एवम्' अमुनैव उदाहरणदर्शितन्यायेन 'प्रजाः' प्राणिनः कृत्यन्ते इति सम्बन्धः । 'प्रेत्य' परलोके 'इह च' इहलोके ।। किमिति प्रेत्य इत्युच्यते ? यावतेहैव कृतमिहेवापगतम् , अत आह-यतः कृतानां कर्मणां न मोक्षोऽस्ति । उक्तञ्च"यदिह क्रियते कर्म, तत् परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते ॥ १॥" एवं मत्वा पापकर्म न विधेयम् । यदुक्तम्-“धम्माहम्मह फलु पेच्छंतह, जम्मणमरणवाहिजरतंतह । मवियह सइ संसारि सरंतह, केम सुहत्थी पाउ करंतह ॥ १ ॥" आस्तां पापकर्म तदभिलाषोऽपि न कार्यः, तस्यापि अनर्थहेतुत्वात् । तथा च वृद्धाः___ एगम्मि नगरे एगेण चोरेण रत्तिं दुरारोहे पासाए आरोढुं खत्तं खयं, सुबहुयं दधजायं नीणियं । पहायाए रयणीए पहायसमालद्धसुद्धवासो तत्थ गओ को किं भासइ ?? त्ति जाणणत्यं 'जइ तावऽज लोगो मं न याणिस्सइ ता पुणो वि पुवहिईए चोरिस्सामि' त्ति संपहारिऊण तम्मि य खत्तट्ठाणे गओ। तत्थ लोगो बहू मिलिओ संलवइ-कहं दुरारोहे पासाए आरोढुं विमग्गेण खत्तं खयं ?, कहं च खुडूलएणं खत्तदुवारेणं पविट्ठो पुणो दवेण सह निग्गओ ? ति । सो सुणेउं हरिसिओ चिंतेइ-सञ्चमेयं, किह हं एएण निग्गओ ?' ति अप्पणो उयरं च कर्डिं च पलोएवं खत्तमुहं पलोएइ । सो य रायनिउत्तेहिं पुरिसेहिं कुसलेहिं जाणिओ, राइणो उवणीओ, सासिओ य ॥ एवं पापकर्मणामभिलषणमपि सदोषम् इति न विधीत इति सूत्रार्थः ॥ ३॥ इह च कृतानां कर्मणामवन्ध्यत्वमुक्तम् , | तत्र च कदाचित् स्वजनत एव तन्मुक्तिर्भवति, अमुक्तौ वा विभज्यैवामी धनादिवोक्ष्यन्त इति कश्चित् मन्येत अत आह "धर्माधर्मयोः फलं प्रेक्षमाणस्य जन्ममरणव्याधिजरातमस्य । भव्यस्य सदा संसारे सरतः, कथं सुखार्थी पापं कुर्यात् ! ॥१॥" चतर्थ असंस्कृताख्यमध्यय नम् । अर्थाभिलाषेण धर्म प्रति मा प्रमादी, अत्र चौरदृष्टान्तः। ॥८१॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy