SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ षड्वंश सामाचार्याख्यमध्ययनम् । यतिदिनकृत्यम्। श्रीउत्तरा- व्याख्या-सूत्रद्वयं व्याख्यातप्रायमेव । नवरम्-'पूर्वस्मिंश्चतुर्भागे' प्रथमपौरुषीलक्षणे प्रक्रमाद् दिनस्य प्रत्युपेक्ष्य ध्ययनसूत्रे | 'भाण्डकं' वर्षाकल्पादिकं आदित्योदयसमय इति शेषः ॥ द्वितीयसूत्रे पौरुष्याश्चतुर्थभागे अवशिष्यमाण इति गम्यते, श्रीनेमिच- अप्रतिक्रम्य कालस्य चतुर्थपौरुष्यामपि स्वाध्यायस्य विधास्यमानत्वात् ॥ प्रतिलेखनाविधिमेवाह-मुखवत्रिका प्रतिलेख्य न्द्रीया । प्रतिलेखयेत् 'गोच्छक' पात्रकोपरिवर्तुपकरणम्, ततश्च “गोच्छगलइयंगुलिउ" त्ति प्राकृतत्वाद् अङ्गुलिलातगोच्छकः सुखबोधा-XI 'वस्त्राणि' पटलकरूपाणि 'प्रतिलेखयेत्' प्रस्तावात् प्रमार्जयेदित्यर्थः ॥ इत्थं तथावस्थितान्येव पटलकानि गोच्छकेन ख्या लघु- प्रमृज्य पुनर्यत् कुर्यात् तदाऽऽह-'ऊर्द्ध' कायतो वस्त्रतश्च, तत्र कायत उत्कुटुकः, वस्त्रतस्तिर्यप्रसारितवस्त्रः, 'स्थिरं' वृत्तिः । दृढग्रहणेन 'अत्वरितम्' अद्रुतं यथा भवत्येवं 'पूर्व प्रथमं "ता" इति तावत् 'वस्त्रं पटलकरूपं जातावेकवचनम् , पटलकप्रक्रमेऽपि सामान्यवाचकवस्त्रशब्दाभिधानं वर्षाकस्पादिप्रत्युपेक्षणायामप्ययमेव विधिरिति ख्यापनार्थम् । एवशब्दो| ॥३१२॥ भिन्नक्रमः, ततः प्रत्युपेक्षेतैव आरतः परतश्चैव निरीक्षेतैव न तु प्रस्फोटयेत्, तत्र च यदि जन्तून् पश्यति ततो - यतनयाऽन्यत्र सङ्कामयति, तदर्शने च "तो" इति 'ततः' प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात्-यदुत प्रस्फोटयेत्, | तृतीयं च पुनरिदं कुर्यात्-यदुत 'प्रमृज्यात्' प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान प्राणिनः प्रमृज्यादित्यर्थः ॥ कथं पुनः प्रस्फोटयेत् प्रमृज्येद् वा ? इत्याह-'अनर्तितं' वस्त्रं वपुर्वा यथा नर्तितं न भवति, 'अवलितं' यथाऽऽत्मनो वस्त्रस्य च वलितं-मोटनं न भवति, 'अननुबन्धि' अनुबन्धेन-नैरन्तर्यलक्षणेन युक्तमनुबन्धि न तथा अननुबन्धि, कोऽर्थः । अलक्ष्यमाणविभागं यथा न भवति, "अमोसलिं" ति सूत्रत्वादामर्शवत् तिर्यगूलमधो वा कुड्यादिपरामर्शवद् यथा न भवति तथा, किम् ? इत्याह-"छप्पुरिम" त्ति षट् पूर्वाः-पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मकाः क्रियाविशेषा येषां ते षट्पूर्वाः, नव 'खोटकाः' प्रस्फोटनरूपाः कर्त्तव्या इति शेषः, पाणौ प्राणिनां-कुन्ध्वादीनां विशोधनं त्रिक ॥३१२॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy