________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ २४२ ॥
तेण भणियं— महाराय ! मए निमित्तमवलोइयं - जहा पोयणाहिबइणो इओ सत्तमे दिवसे मज्झण्हसमए इंदासणी डिस्सइ । तं च कन्नकडुयं सोऊण मंतिणा भणियं तुज्झ पुण उवरिं किं पडिस्सइ ? । तेण भणियं -मा कुप्पह, मए जहा उवलद्धं निमित्तं तहा साहियं, न य मह् एत्थ कोइ भावदोसो, मज्झं च तम्मि दिवसे हिरन्नवुट्ठी पडिस्सइ । एवं च तेण भणिए मए भणियं — कहिं तए एवंविधं निमित्तमागमियं ? । तेण भणियं - अहमयलसामिनिक्खमणकाले सह पिउणा पवइओ, तत्थ मए अहिज्जियं अड़ंग पि निमित्तं, ततो अहं पत्तजोवगो पुवदत्तकन्नाभाउगेहिं उप्पवाविओ, कम्मपरिणइवसेण मए सा परिणीया, तओ मए सबन्नुप्पणीयनिमित्ताणुसारेण पलोइयं - जहा पोयणाहिवइणो विज्जुनिवायडबद्दवो ति । एवं च तेण सिट्ठे एगेण मंतिणा भणियं - जहा राया समुह मज्झम्मि पवहणे कीरड, तत्थ किल विज्जू न पहवइ । अन्त्रेण भणियं न देवनिओगो अन्नहा काउं तीरइ चि, जतो – “धारिज्जइ इंतो सायरो वि कल्लोलभिन्नकुलसेलो । न हु अन्नजम्मनिम्मियसुहासुहो कम्मपरिणामो ॥ १ ॥” अवरेण मंतिणा भणियं - 'पोयणाहिवइणो वहो समाइट्ठो न उण सिरिविजय महाराइणो, ता सत्तमदिवसे अवरो कोइ पोयणाहिवई परिकप्पिज्जड' त्ति मंतिऊण वेसमणजक्खो पडिमारूवो मिलिऊण रज्जे अहिसित्तो । सत्तमे दिवसे मज्झण्हसमयम्मि समुप्पन्नो मेहो, फुरियं विज्जुलयाए, गज्जियं जलहरेण । ततो समंततो फुरिऊण विज्जुलयाए पडिऊण जक्खहरे जक्खपडिमा विणासिया । अहं च पोसहसालाए सत्तरत्तोसिओ आगतो सभवणं, अहिनंदिओ य पउरेहिं पुणो वि अहिसित्तो रज्जे, पूइतो निमित्तितो । ता एयं वद्धावणयकारणं ति । एवं च सोऊण भणियं अमियतेएणं - अविसंवाद निमित्तं, सोहणो रक्खणोवातो । तयणंतरं च सिरिविजतो सुताराए सद्धिं गओ बाहिरुज्जाणं । तत्थ य कणयछविं पासिऊण मिअं भणियं सुताराए - जहा पिययम ! सोहणी एस मिओ, ता आणेहि एयं मे खेलणयनिमित्तं । ततो सयमेव पहाविओ राया । पठाणो य मतो थेबं
अष्टादर्श संगती
याख्यम
ध्ययनम् ।
श्रीशान्ति
नाथचक्रिणो
वक्तव्यता !
॥ २४२ ॥