SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ XXXOXOX CXCXX CXCX I भूमिं तयणंतरमुप्पइतो । ताव य कूइयं महादेवीए – जहाऽहं देव ! कुक्कुडसप्पेणं खइया ता परित्तायउ मं देवो त्ति । एवं सोऊण तुरियं समागतो । ताव य सा पंचत्तमुवगया । राया य सोगपरवसो तीए सद्धिं चियाए पविट्ठो । जलिउमादत्तो जलणो । ताव य थेववेलाए समागया दुवे विज्जाहरा । तत्थ एगेण अभिमंतिऊण सलिलं सित्ता चिया । नट्ठा वेयालिणी विजा अट्टहास काऊण । समासत्यो राया जातो, भणियं च तेण -- किमेयं ? ति । भणियं च विज्जाहरेहिं — जहा अम्हे पिया उत्ता अमियतेयस्स परिग्गहे वट्टामो, जिणवंदणनिमित्तं गया आसि, आगच्छंतेहि य निसुतो सुताराए असणिघोसेण निज्जंतीए अकंदसद्दो, अम्हे य तम्मोयावणत्थं जुज्झसज्जा जाया । ततो सुताराए भणिया - अलं जुज्झेण, जहा महाराओ वेयालिणीए विज्जाए वेलवितो जीवियं न परिचयइ तहा गंतूण उज्जाणे सिग्धं करेह । ततो अम्हे इहं आगय त्ति, दिट्ठो य तुमं वेयालिणीविज्जाए समं चियारूढो, अहिमंतियजलेण सित्ता चिया, नट्ठा य सा दुट्ठबिज्जा, ततो उट्ठतो तुमं ति । अवहरियं सुतारं नाऊण विसन्नो राया । भणिओ य तेहिं – 'वीसत्थो होहि, कहिं जाइ सो पावो ?' त्ति संठविऊण गया विज्जाहरा । विन्नातो एस वइयरो अमिअतेएणं । गया य चमरचंचं नयरिं अमियतेय - सिरिविजया असणिघोसंतियं । पट्ठवितो बाहिं ठिएहिं चेव असणिघोसस्स दूतो, पलाणो य सो, पहाविया पितो । दिट्ठो य अयलस्स उत्पन्न केवलस्स समीवे असणिघोसो । आणिया सुतारा तत्थेव एगेण अमियतेय विज्जाहरेण । ततो उवसंतवेरा केवलिसमीवे धम्मं सुणंति । लद्धावसरेण य भणियं असणिघोसेण - जहा न मए दुट्ठभावेण अवरिया सुतारा, किंतु विज्जं साहिऊण आगच्छंतेण मया दिट्ठा इयं, न सक्केमि य परिचइउं पुवसिणेहेण, ततो छलेण | वामोहिऊण सिरिविजयं वेयालिणीए विज्जाए घेत्तूर्ण सुतारं समागतो अहं, ता खमियवं तुम्हेहिं अदुट्ठभावस्स महं १ प्रथमबलदेवस्य । श्रीशान्तिनाथचक्रिणो वक्तव्यता ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy