________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥२४३॥
ति । ततो यमायन्निऊण अमियतेएण भणियं - भयवं ! किं पुण कारणं एयस्स इमीए सिणेहो ? त्ति । ततो केवली कहित्तुमाढत्तो—
इव भारहे मगहाजणवए अचलग्गामे धरणिजढो नाम विप्पो, तस्स कविलामिहाणा दासचेडी, तीए पुत्तो कविलो नाम दासचेडओ । तेण य कन्नाहेडएण वेया सिक्खिया । गतो य संतरे रयणउरं नाम नयरं । तत्थ अज्झावयस्स अल्लीणो । पुच्छितो उवज्झाएण — कत्तो आगतो सि ? । कविलेण भणियं — अचलग्गामातो धरणिजढविप्पसुतो कविलनामोऽहं विज्जस्थी समागओ तुम्ह सयासं । तेण वि धरितो सबहुमाणं, नियधूया दिन्ना सञ्चभामा । अन्नया सो कविलो वासारते पत्ते पओसे मंदप्पयासे वरिसंते य मेहे वत्थाणि कक्खाए काऊण समागतो। सच्चभामा य 'तीमियवत्थो' त्ति अवराणि वत्थाणि घेत्तूण उट्टिया । तेण भणियं - अस्थि मह प्पभावो जेण न वत्थाणि तिम्मंति । तीए नायं - नूणमवसणो एस आगतो । निउणं च निरूवितो जाव तहेव जायं । ततो 'न कुलीणाणमेयं जुज्जइ ता नूणमकुलीणो एसो त्ति | मंदसिणेहा जाया । अन्नया धरणिजढो तत्थागतो कविलस्स समीवं । सच्चभामाए पियपुत्ताणं विरुद्धमायारं पेच्छिऊण परमत्थं पुच्छितो धरणिजढो । तेण जहट्ठियमेव कहियं । तं च सोऊण उधिग्गा सच्चभामा निविण्णा कामभोगाणं, पवज्जागरण निमित्तं पुच्छितो कविलो न मुयइ एसो । ततो गया तन्निवासिसिरिसेणरन्नो समीवं, भणियं च - मोयावेह मं कविलसगासातो जेण दिक्खं गिण्हामि । भणितो सो रन्ना न मुयइ । ततो सा राइणा भणिया- चिट्ठसु जाव कविलं मन्नावेमि । अन्नया सो राया नियपुत्ते गणियानिमित्तं जुज्यंते पासिऊण वेरग्गेण विसं खाइऊण मतो । ततो सिहि नंदिया- अभिनंदियानामाओ तब्भज्जातो सच्चभामा य विसप्पओगेण कालगयातो । चत्तारि वि जणाई देवकुराए जुगलत्तेण समुप्पन्नाई । ततो सोहम्मे कप्पे गयाणि । चइऊण सिरिसेणजीवो अमियते तो अहिनंदियाजीवो सिरिवि
1
अष्टादशं
संयती -
याख्यम
ध्ययनम् ।
श्री शान्तिनाथचक्रिणो
वक्तव्यता ।
॥२४३॥