SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधा ख्या लघुवृत्तिः । ॥२४३॥ ति । ततो यमायन्निऊण अमियतेएण भणियं - भयवं ! किं पुण कारणं एयस्स इमीए सिणेहो ? त्ति । ततो केवली कहित्तुमाढत्तो— इव भारहे मगहाजणवए अचलग्गामे धरणिजढो नाम विप्पो, तस्स कविलामिहाणा दासचेडी, तीए पुत्तो कविलो नाम दासचेडओ । तेण य कन्नाहेडएण वेया सिक्खिया । गतो य संतरे रयणउरं नाम नयरं । तत्थ अज्झावयस्स अल्लीणो । पुच्छितो उवज्झाएण — कत्तो आगतो सि ? । कविलेण भणियं — अचलग्गामातो धरणिजढविप्पसुतो कविलनामोऽहं विज्जस्थी समागओ तुम्ह सयासं । तेण वि धरितो सबहुमाणं, नियधूया दिन्ना सञ्चभामा । अन्नया सो कविलो वासारते पत्ते पओसे मंदप्पयासे वरिसंते य मेहे वत्थाणि कक्खाए काऊण समागतो। सच्चभामा य 'तीमियवत्थो' त्ति अवराणि वत्थाणि घेत्तूण उट्टिया । तेण भणियं - अस्थि मह प्पभावो जेण न वत्थाणि तिम्मंति । तीए नायं - नूणमवसणो एस आगतो । निउणं च निरूवितो जाव तहेव जायं । ततो 'न कुलीणाणमेयं जुज्जइ ता नूणमकुलीणो एसो त्ति | मंदसिणेहा जाया । अन्नया धरणिजढो तत्थागतो कविलस्स समीवं । सच्चभामाए पियपुत्ताणं विरुद्धमायारं पेच्छिऊण परमत्थं पुच्छितो धरणिजढो । तेण जहट्ठियमेव कहियं । तं च सोऊण उधिग्गा सच्चभामा निविण्णा कामभोगाणं, पवज्जागरण निमित्तं पुच्छितो कविलो न मुयइ एसो । ततो गया तन्निवासिसिरिसेणरन्नो समीवं, भणियं च - मोयावेह मं कविलसगासातो जेण दिक्खं गिण्हामि । भणितो सो रन्ना न मुयइ । ततो सा राइणा भणिया- चिट्ठसु जाव कविलं मन्नावेमि । अन्नया सो राया नियपुत्ते गणियानिमित्तं जुज्यंते पासिऊण वेरग्गेण विसं खाइऊण मतो । ततो सिहि नंदिया- अभिनंदियानामाओ तब्भज्जातो सच्चभामा य विसप्पओगेण कालगयातो । चत्तारि वि जणाई देवकुराए जुगलत्तेण समुप्पन्नाई । ततो सोहम्मे कप्पे गयाणि । चइऊण सिरिसेणजीवो अमियते तो अहिनंदियाजीवो सिरिवि 1 अष्टादशं संयती - याख्यम ध्ययनम् । श्री शान्तिनाथचक्रिणो वक्तव्यता । ॥२४३॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy