SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ तचतवे महातवे करेमाणस्स आमोसहि-खेलोस हि - विप्पो सहि जल्लो सहि - सबो सहिप भिईतो सत्त लद्धीतो उप्पन्नातो तो वि | सरीरपडियारं न करेइ । पुणो य सक्केण पसंसितो – अहो ! सणकुमारस्स मुणिणो धीरया, वाहिकयत्थितो वि न करेइ | तप्पडियारं । तमसद्दहंता ते चेव देवा सवरवेज्जरुवेण आगया, भणियं - भयवं ! तुह वा हिपसमं करेमो । भयवं तुण्डिको अच्छइ । जाहे पुणो पुणो भणति ताहे मुणिणा भणियं - तुम्हे किं सरीरवाहिं फेडह ? उयाहु कम्मवाहिं ? । तेहिं भणियं – सरीरवाहिं । तओ भयवया निहुहणेण घसिऊण कणयवन्ना कया अंगुली दंसिया, भणियं च – अहं सयमेव इयरवाहिं फेडेमि, तुम्हे जइ संसारवाहिस्स फेडणे समत्था तो फेडेह । देवा वि विम्हियमणा 'तुम्हे चेव संसारवाहि फेडणपरमवेज्ज' त्ति पसंसिय सक्कसंतियवइयरमावेइऊण देवरूवेण पणमिऊण गया सट्ठाणं । भयवं पि कुमारतं मंडलियत्तं च पन्नासं पन्नासं वाससहस्साइं वासलक्खं चक्कवहिं वासलक्खं च सामन्नमणुपालेऊण गतो सम्मेयसेलसिहरं, तत्थ सिलायले आलोयणाविहाणेण मासिएण भत्तेण कालगतो सणकुमारे कप्पे उववन्नो । ततो चुतो महाविदेद्दे सिज्झिहित्ति ॥ " चइत्ता" सूत्रं सुगमम् । चरितं चेदम् — अस्थि इहेव जंबूदीवे वेयड्ढे पत्रयवरे उत्तराए सेढीए रहनेउरचक्कवालं नाम नयरं, तत्थ राया अमियतेओ परिवसइ, तस्स य सुतारा नाम भगिणी, साय पोयणाहिवइणो सिरिविजयस्स दिन्ना । अन्नयाय अमियतेओ पोयणपुरं सिरिविजय सुतारादंसणत्थं गतो । पेच्छइ य पमुइयं ऊसियधयवडायं सवं पि पुरं, विसेसेण राउलं ति ततो विम्हियउप्फुल्ललोयणो उन्नो गयणयलाओ रायभवणंगणे । अब्भुट्ठिओ य सिरिविजएणं, कयमुचियकर णिज्जं । उवविट्ठो सिंहासने । पुच्छियं अमियतेएणं उच्छवकारणं । ततो सिरिविजओ साहिउमाढत्तो - जहा इओ य अट्ठमे दिवसे पडिहारनिवेइओ समागतो एगो नेमित्तितो, दिन्नासणो उवविट्ठो । पुच्छिओ य मए- किमागमणपतोयणं ? । ततो श्रीशान्तिनाथचक्रिणो वक्तव्यता ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy