SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ चरणविधानम्। चतुर्विधान, तथाहि-"हास-पओस-विमंसा-पुढो-विमायाहिं देवउवसग्गा । आइतियं माणुस्सा, कुसीलपडिसेवहेऊ य॥१॥ भयरोसाहारकए, अवञ्चलयणाऽवणे य तेरिच्छा। घट्टण-पवडण-थंभण-लेसणया आयवेयणिया ॥२॥" यो भिक्षुः सहते ॥ 'विकथा-कषाय-सज्ञानां' प्रतीतानां प्रत्येकं चतुष्कमिति शेषः, "झाणाणं च"त्ति ध्यानयोश्च 'द्विकम्' आर्त्तरौद्ररूपं तथा यो भिक्षुर्वर्जयति, चतुर्विधत्वाच ध्यानस्याऽत्र प्रस्तावेऽभिधानम् ॥ व्रतेषु इन्द्रियार्थेषु समितिषु 'क्रियासु च' कायिक्यादिषु यो भिक्षुः 'यतते' यथायोगं परिपालनवर्जनविधानेन यत्नं कुरुते ॥ लेश्यासु षट्सु कायेषु 'षट्के। षट्परिमाणे 'आहारकारणे' वेदनादौ यो भिक्षुः ‘यतते' यथायोगं निरोधरक्षादिविधानेन यत्नं कुरुते ॥ 'पिण्डावग्रहप्रतिमासु' आहारग्रहणविषयाऽभिग्रहरूपासु संसृष्टादिषु सप्तस्विति योगः । तत्राऽसंसृष्टा हस्तमात्राभ्यां चिन्या-"असंसद्धे हत्थे असंसढे मत्ते अखरडिय त्ति वुत्तं भवई" एवं गृह्णतः प्रथमा भवति १ । संसृष्टा ताभ्यामेव चिन्त्या-"संसढे हत्थे | संसढे मत्ते" एवं गृहतो द्वितीया २ । उद्धृता नाम-पाकस्थानाद् यत् स्थाल्यादौ स्वयोगेन भोजनभाजने वोद्धृतं तत एव गृहृतस्तृतीया ३ । अल्पलेपा नाम-अल्पशब्दोऽभाववाचकः, निर्लेपं पृथुकादि गृहृतश्चतुर्थी ४ । अवगृहीता नाम| भोजनकाले भोक्तुकामस्य शरावादिना यदुपहृतं भोजनजातं तत एव गृहतः पञ्चमी ५। प्रगृहीता नाम-भोजनवेलायां भोक्तुकामाय दातुमभ्युद्यतेन भोक्त्रा वा यत् करादिना प्रगृहीतं तद्गृहतः षष्ठी ६ । उज्झितधातु-यत् परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नैव कान्ति तदर्धत्यक्तं वा गृहत इति सप्तमी ७ । तथा 'भयस्थानेषु' , "हास्यप्रद्वेषविमर्शपृथविमात्राभिर्देवोपसर्गाः। आदित्रिकं मानुषकाः कुशीलप्रतिसेवनाहेतुश्च ॥ १॥" भयरोषाऽऽहारकृताः अपत्यलयनाऽवने च तेरशाः । घट्टनप्रपतनस्तम्भनश्लेषणकादात्मवेदनीयाः॥२॥" २ "असंसृष्टो हस्तः असंसष्टं मात्रकम् , अखरण्टिता इत्युक्तं भवति"। XXXXOXOXOXOXOXOXOXOX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy